________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 63. 7
Padapāṭha
65
असि । क्रतु॑ऽमान् । इन्द्र । धीरः । शिर्क्ष । शचीऽवः । तव॑ । नः । शची॑भिः ||१२|| सनाऽयते । गोत॑मः । इन्द्र । नव्य॑म् । अत॑क्षत् |
I
ब्रह्म॑ । हरि॒िऽयोज॑नाय । सु॒ऽनी॒थाय॑ । नः । शवसान । नो॒धाः । प्रा॒तः । मक्षु । धियाऽव॑सुः । जगम्यात् ॥ १३॥
I. 63.
1
1
1
1
I
त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा॑ । जज्ञानः । पृथिवी इति॑ । अमे॑ । धा॒ः । यत् । ह॒ । ते॒ । विश्वा॑ । गा॒रय॑ः । चि॒त् । अव । भिया । दृहासः । किरर्णाः । न । ऐर्जन् ॥ १ ॥ श्रा । यत् । हरी इति॑ । इन्द्र । विऽत्र॑ता । वेः । आ । ते । वज्र॑म् । जरिता । बाह्वोः । धात् । येन॑ । अहिर्य॑तक्रतो इत्यविहर्यतक्रतो । अमित्रन् । पुरेः । इ॒ष्णासि॑ । पुरुहूत । पूर्वीः ||२|| त्वम् । सत्यः । इन्द्र । धृष्णुः । ए॒तान् । त्वम् । ऋभुक्षाः । नयैः । त्वम् । षाट् । त्वम् । शुष्ण॑म् । वृ॒जने॑ । पृ । आणौ । यूने॑ । कुत्सा॑य॒ । द्यु॒मत॑ । सचा॑ । आ॒हन् ||३|| त्वम् | ह॒ । त्यत् । इ॒न्द्र॒ । चा॑दी॒ः । सखा॑ । वृ॒त्रम् । यत् । वज्रिन् । वृषकर्मन् ।
I
I
1
——
-
I
उ॒नाः । यत् । ह् । शूर । वृषऽमनः । पराचैः । वि । दस्यून् । योनौ । अकृ॑तः । वृथाषाद् ||४|| त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य॑ । चित् । मती॑नाम् । अर्जुष्टौ । वि । अस्मत् । आ । काष्ठः । अते । वः । घनाऽईव । वज्रिन् । श्रहि । अमित्रान् ॥५॥ त्वाम् |
-
I
1
-
ह॒ । त्यत् । इन्द्र । अर्णेऽसातौ । स्व:महे । नरेः । आजा | हवन्ते । तव॑ । स्वधाऽवः । इयम् । श्र । समर्ये । ऊतिः । वाजेषु । अतसाय | भूत् ||६|| त्वम् | ह । त्यत् । इन्द्र । स॒प्त । युध्य॑न् । पु॒रः । वज्रिन् । पुरुकुत्साय | दर्दरिर्त दर्द: । बर्हिः । न । यत् । सुदार्से । वृथा॑ ।
I
-
I
For Private and Personal Use Only