________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64
Padapatha
I. 62. 12 विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥३॥ सः । सुऽस्तुभो । सः । स्तुभा । सप्त । विप्रैः । वरेण । अद्रिम् । स्वर्यः । नवऽग्वैः । सरण्युभिः । फलिऽगम् । इन्द्र । शक्र । वलम् । रवैण । दरयः । दर्शऽग्वैः ॥४॥ गृणानः । अङ्गिरःऽभिः । दस । वि । वः । उषा । सूर्येण । गोभिः । अन्धः । वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः ॥५॥ तत् । ऊँ इति । प्रयक्षऽतमम् । अस्य । कर्म । दस्मस्य । चारुऽतमम् । अस्ति । दंसः । उपऽह्वरे । यत् । उपराः । अपिन्वत् । मधुऽअर्णसः । नद्यः । चतस्रः ॥६॥ द्विता । वि । वत्रे । सना । सनीळे इति सऽनी । अयास्यः । स्तवमानेभिः । अर्कैः । भगः । न । मेने इति । परमे । विऽऔमन् । अधारयत् । रोदसी इति । सुऽदंसाः ॥७॥ सनात् । दिवम् । परि । भूमं । विरूपे इति विऽरूपे । पुनःऽभुवा । युवती इति । स्वेभिः। एवैः। कृष्णेभिः । अक्ता । उषाः । रुशतभिः । वपुःऽभिः । श्रा। चरतः । अन्याऽअन्या ॥८॥ सनैमि । सख्यम् । सुऽअपस्यमानः । सूनुः । दाधार । शवसा । सुऽदंसाः। आमासु । चित् । दधिषे । पक्कम् । अन्तरिति । पर्यः । कृष्णासु । रुशत् । रोहिणीषु ॥९॥ सनात् । सऽनीळाः । अवनीः । अवाताः । व्रता । रक्षन्ते । अमृताः । सहःऽभिः । पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसरिः । अईयाणम् ॥१०॥ सनाऽयुर्वः । नमसा । नव्यः । अः । वसुऽयवः । मतयः । दस । ददुः । पतिम् । न । पत्नीः। उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥११॥ सनात् । एव । तव । रायः । गभस्तौ । न । क्षीयन्ते । न । उप । दस्यन्ति । दस । घुऽमान् ।
For Private and Personal Use Only