________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
63
I. 62. 3
Padapatha. अस्य । इत् । ऊँ इति । त्वेषा । रन्त । सिन्धवः । परि । यत् । वज्रेण । सीम् । अयच्छत् । ईशानऽकृत् । दाशुषे । दशस्यन् । तुर्वीतये । गाधम् । तुर्वणिः । करिति कः ॥११॥ असै । इत् । ऊँ इति । प्र। भर । तूर्तुजानः । त्राय । वज्रम् । ईशानः । कियेधाः । गोः । न । पर्व । वि । रद । तिरश्वा । इष्यन् । अर्णासि । अपाम् । चरध्यै ॥१२॥ अस्य । इत् । ऊँ इति । प्र। ब्रहि । पूर्व्याणि । तुरस्य॑ । कर्माणि । नव्यः । उक्थैः । युधे । यत् । इष्णानः। आयुधानि । ऋघायर्माणः । निरिणाति । शत्रून् ॥१३॥ अस्य । इत् । ऊँ इति । भिया । गिरयः । च । दृव्हाः । द्यावा । च । भूम । जनुषः । तुजेते इति । उपो इति । वेनस्य । जोगुवानः । ओणिम् । सद्यः । भुवत् । वीर्याय । नोधाः ॥१४॥ असै । इत् । ऊँ इति । त्यत् । अनु । दायि । एषाम् । एकः । यत् । बन्ने । भूरैः। ईशानः । प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्ये । सुखिम् । आवत् । इन्द्रः ॥१५॥ एव । ते । हारिऽयोजन । सुऽवृक्ति । इन्द्र । ब्रह्माणि । गोतमासः । अनन् । आ । एषु । विश्वऽपैशसम् । धिय॑म् । धाः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥१६॥
___1.62. प्र। मन्महे । शवसानाय । शुषम् । आङ्गषम् । गिर्वणसे । अङ्गिरखत् । सुवृक्तिऽभिः । स्तुवते । ऋग्मियाय । अर्चाम । अर्कम् । नरै । विऽश्रुताय ॥१॥ प्र । वः । महे । मर्हि । नमः । भरध्वम् । आङ्गष्यम् । शवसानायं । सामं । येन । नः । पूर्वे । पितरः । पदज्ज्ञाः । अचन्तः । अङ्गिरसः । गाः । अविन्दन् ॥२॥ इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् । बृहस्पतिः । भिनत् । अद्रिम् ।
For Private and Personal Use Only