________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapatha
I.61. 10 माणि । रातऽतमा ॥१॥ अस्मै । इत् । ऊँ इति । प्रयःऽइव । प्र। यसि । भर्रामि । आङ्गपम् । बाधै । सुऽवृक्ति । इन्द्राय । हृदा। मनसा । मनीषा । प्रत्नाय । पत्यै । धियः । मर्जयन्त ॥२॥ अस्मै । इत् । ऊँ इति । त्यम् । उपऽमम् । स्वःऽसाम् । भर्रामि । आङ्गपम् । आस्यैन । मंहिष्ठम् । अच्छौक्तिभिः । मतीनाम् । सुवृक्तिभिः । सूरिम् । ववृधध्यै ॥३॥ अस्मै । इत् । ॐ इति । स्तोमम् । सम् । हिनोमि । रथम् । न । तष्टोऽ इव । तत्ऽसिनाय । गिरः । च । गिर्वाहसे । सुऽवृक्ति । इन्द्राय । विश्वम्ऽइन्वम् । मेधिराय ॥४॥ अस्मै । इत् । ॐ इति । सप्तिम् इव । श्रवस्या । इन्द्राय । अर्कम् । जुह्वाँ । सम् । अछु । वीरम् । दानऽऔकसम्। वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥५॥ अस्मै । इत् । ऊँ इति । त्वष्टा । तक्षत् । वज्रम् । स्वःऽतमम् । स्वयम् । रणाय । वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशानः । तुजता । कियेधाः ॥६॥ अस्य । इत् । ऊँ इति । मातुः । सर्वनेषु । सद्यः । महः । पितुम् । पपिऽवान् । चारु । अन्ना । मुपायत् । विष्णुः । पचतम् । सहीयान् । विध्यत् । वराहम् । तिरः । अद्रिम् । अस्तां ॥७॥ अस्मै । इत् । ॐ इति । ग्नाः । चित् । देवऽपत्नीः । इन्द्राय । अर्कम् । अहिऽहत्यै । ऊबुरित्यूवुः । परि । द्यावापृथिवी इति । जभ्रे । उर्वी इति । न । अस्य। ते इति । महिमानम्। परि । स्त इति स्तः ॥८॥ अस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिवः । पृथिव्याः। परि । अन्तरिक्षात् । स्वराट् । इन्द्रः। दमै । आ । विश्वतः । सुऽअरिः । अमंत्रः । ववक्षे । राय ॥९॥ अस्य । इत् । एव । शव॑सा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्रः । गाः । न। वाणाः । अवनीः । अमुञ्चत् । अभि । श्रवः । दावनै । सञ्चैताः ॥१०॥
For Private and Personal Use Only