________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 61.1
Padapāțha. असि । मानुषीणाम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥५॥ प्र। नु । महिऽत्वम् । वृषभस्य । वोचम् । यम् । पुरवः । वृत्रहनम् । सचन्ते । वैश्वानरः । दस्युम् । अग्निः । जघन्वान् । अधूनोत् । काष्ठाः । अब । शम्बरम् । भेत् ॥६॥ वैश्वानरः । महिम्ना । विश्वऽकृष्टिः । भरत्ऽवाजेषु । यजतः । विभाऽा । शातऽवनेये । शतिनीभिः । अग्निः । पुरुऽनीथे । जरते । सूत्रताऽवान् ॥७॥
I. 60. वह्निम् । यशसम् । विदर्थस्य । केतुम् । सुप्रऽअव्यम् । दूतम् । सद्यःऽअर्थम् । द्विऽजन्मानम् । रयिम्ऽईव । प्रऽशस्तम् । रातिम् । भरत् । भृगवे । मातरिश्वा ॥१॥ अस्य । शासुः । उभयांसः । सचन्ते । हविष्मन्तः। उशिजः । ये । च । मीः । दिवः । चित् । पूर्वः । नि। असादि । हो । आऽपृच्छयः । विश्पतिः । विक्षु । धाः ॥२॥ तम् । नव्य॑सी । हृदः । आ । जाय॑मानम् । अस्मत् । सुऽकीर्तिः । मधुऽजिह्वम् । अश्याः । यस् । ऋत्विजः । वृजने । मानुषासः । प्रय॑स्वन्तः । आयवः ।जीजनन्त ॥३॥ उशिक् । पावकः । वसुः । मानुषेषु । वरेण्यः । होता । अधायि । विक्षु । दमूनाः । गृहऽपतिः । दमै । आ । अग्निः । भुवत् । रयिऽपतिः । रयीणाम् ॥४॥ तम् । त्वा । वयम् । पतिम् । अग्ने । रयीणाम् । प्र । शंसामः । मतिऽभिः । गोतमासः । आशुम् । न । वाजम्ऽभरम् । मर्जयन्तः । प्रातः । मञ्ज । धियाऽवसुः। जगम्यात् ॥५॥
वाजम
1. 61. अस्मै । इत् । ऊँ इति । प्र । तवसे । तुराय । प्रयः । न । हर्मि । स्तोमम् । माहिनाय । ऋचीपमाय । अधिऽगवे । ओहम् । इन्द्राय । ब्र
For Private and Personal Use Only