________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60 Padapāțha
I. 59.5 त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सुऽहव॑म् । जनभ्यः । होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने ॥६॥ होतारम् । सप्त । जुह्वः । यजिष्ठम् । यम् । वाघतः । वृणते । अध्वरेषु । अग्निम् । विश्वेषाम् । अरतिम् । वसूनाम् । सपर्यामि । प्रयसा । यामि । रत्नम् ॥७॥ अच्छिद्रा । सुनो इति । सहसः । नः । अद्य । स्तोतृऽभ्यः । मित्रऽमहः । शमै । यच्छ । अग्ने । गृणन्तम् । अहंसः । उरुष्य । ऊर्जः। नपात् । पुःऽभिः । आयसीभिः ।।८॥ भव । वरूथम् । गृणते । विभाऽवः । भव । मघऽवन् । मघवत्ऽभ्यः । शमै । उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥९॥
1.59. वयाः । इत् । अग्ने । अग्नयः । ते । अन्ये । त्वे इति । विश्वे । अमृताः । मादयन्ते । वैश्वानर । नाभिः । असि । क्षितीनाम् । स्थूणाऽइव । जान् । उपऽमित् । ययन्थ ॥१॥ मूर्धा । दिवः । नाभिः । अग्निः । पृथिव्याः । अर्थ । अभवत् । अरतिः । रोदस्योः । तम् । त्वा । देवासः । अजनयन्त । देवम् । वैश्वानर । ज्योतिः । इत् । आर्याय ॥२॥ आ । सूर्ये । न । रश्मयः । भ्रवासः । वैश्वानरे । दधिरे । अग्ना । वसूनि । या । पर्वतेषु । ओषधीषु । अप्ऽसु । या । मानुषेषु । असि । तस्य । राजा ॥३॥ बृहती इवेर्ति बृहतीऽईव । सुनवै । रोदसी इति । गिरः । होता । मनुष्यः । न । दक्षः । स्वःऽवते । सत्यऽशुष्माय । पूर्वीः । वैश्वानराय । नृऽतमाय । यह्वीः ॥४॥ दिवः । चित् । ते। बृहतः । जातऽवेदः । वैश्वानर । प्र । रिरिचे । महिऽत्वम् । राजा । कृष्टीनाम् ।
For Private and Personal Use Only