SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 58.6 59 Padapāțha प्रभुवसो इति प्रभुऽवसो । नहि । त्वत् । अन्यः। गिर्वणः । गिरः । सर्घत् । क्षोणीःऽईव । प्रति । नः । हर्य । तत् । वचः ॥४॥ भूरि । ते । इन्द्र । वीर्यम् । तव । सासि । अस्य । स्तोतुः । मघवन् । कामम् । आ । पृण । अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओर्जसे ॥५॥ त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वजिन् । पर्वऽशः । चकर्तिथ । अर्व । असृजः । निऽवृताः । सवै । अ॒पः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥६॥ I. 58. नु । चित् । सहःऽजाः । अमृतः । नि । तुन्दते । होता । यत् । दूतः । अभवत् । विवखतः । वि । साधिष्ठेभिः। पथिभिः । रजः । ममे । आ । देवऽताता । हविषा । विवासति ॥१॥ आ । खम् । अझै । युवमानः । अजरः । तृषु । अविष्यन् । अतसेषु । तिष्ठति । अत्यः । न । पृष्ठम् । घुषितस्य॑ । रोचते । दिवः । न । सानु । स्तनय॑न् । अचिक्रदत् ॥२॥ क्राणा । रुद्रेभिः । वसुऽभिः । पुरःऽहितः । होता । निऽसत्तः । रयिषाट् । अमर्त्यः । रथः । न । विक्षु । ऋञ्जसानः । आयुषु । वि। आनुषक् । वायर्या । देवः । ऋण्वति ॥३॥ वि । वातऽजूतः । अतसेषु । तिष्ठते । वृथा । जुहूभिः । सृण्या । तुविऽ खनिः । तृषु । यत् । अग्ने । वनिनः । वृषऽयसै । कृष्णम् । ते । एम । रुशऊर्मे । अजर ॥४॥ तपुःऽजम्भः । वनै । आ । वातंञ्चोदितः । यूथे । न । सवान् । अव । वाति । वसंगः । अभिऽवजन् । अक्षितम् । पाज॑सा । रजः । स्थातुः । चरथम् । भयते । पतत्रिणः ॥५॥ दधुः । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy