________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
58
Padapātha
I. 57.4 विदर्थस्य । नु । सहः । गिरिम् । न । वेनाः । अधि । रोह । तेजसा ॥२॥ सः । तुर्वणिः । महान् । अरेणु । पौंस्यै । गिरेः। भृष्टिः । न । भ्राजते । तुजा । शवः । येन । शुष्णम् । मायिनम् । आयसः । मदै । दुधः । आभूएं । रमयत् । नि । दामनि ॥३॥ देवी । यदि । तविषी । त्वाऽवधा । ऊतये । इन्द्रम् । सिसक्ति । उपसम् । न । सूर्यः । यः । धृष्णुना । शवसा । बाधते । तमः। इयति । रेणुम् । बृहत् । अर्हरिऽस्वनिः ॥४॥ वि । यत् । तिरः । धरुणम् । अच्युतम् । रजः । अतिस्थिपः । दिवः । आतासु । बर्हणा । खःऽमीळ्हे । यत् । मदै । इन्द्र । हया । अहन् । वृत्रम् । निः । अपाम् । औब्जः । अर्णवम् ॥५॥ त्वम् । दिवः । धरुणम् । धिषे । ओज॑सा । पृथिव्याः । इन्द्र । सद॑नेषु । माहिनः । त्वम् । सुतस्य॑ । मदै । अरिणाः । अपः । वि । वृत्रस्य॑ । समया । पायो । अरुजः ॥६॥
I. 57. प्र । मंहिष्ठाय । बृहते । बृहये । सत्यऽशुष्माय । तवसे । मतिम् । भरे । अपाम्ऽइव । प्रवणे । यस्य॑ । दुःऽधरम् । राधः । विश्वऽआयु । शव॑से । अपऽवृतम् ॥१॥ अर्ध । ते । विश्वम् । अनु । ह । असत् । इष्टयै । आपः । निम्नाऽईव । सर्वना । हविष्म॑तः । यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । भर्थिता । हिरण्ययः ॥२॥ असै । भीमाय । नमसा । सम् । अध्वरे । उषः । न । शुभ्रे । आ । भर । पनीयसे । यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अारि । हरितः । न । अयंसे ॥३॥ इमे । ते । इन्द्र । ते । वयम् । पुरुऽस्तुत । ये । त्वा । आऽरभ्यं । चरामसि ।
For Private and Personal Use Only