________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
57
I. 56.2
Padapatha इन्द्रः । सोम॑स्य । पीतये । वृषऽयते । सनात् । सः । युध्मः । ओज॑सा । पनस्यते ॥२॥ त्वम् । तम् । इन्द्र । पर्वतम् । न । भोज॑से । महः । नृम्णस्य । धर्मणाम् । इरज्यसि । प्र। वीर्येण । देवा । अति । चेकिते । विश्वमै । उग्रः । कर्मणे । पुरःऽहिंतः ॥३॥ सः । इत् । वने । नमस्युभिः । वचस्यते । चारूं। जनेषु । प्रत्रवाणः । इन्द्रियम् । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥४॥ सः । इत् । महानि । सम्ऽइथानि । मन्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः । अर्ध । चन। श्रत् । दधति । त्विर्षिऽमते । इन्द्राय । वज्रम् । नियनिनते । वधम् ॥५॥ सः। हि । श्रवस्युः । सदनानि । कृत्रिमा । मया । वृधानः । ओजसा । विऽनाशयन् । ज्योतीपि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुऽक्रतुः । सतवै । अ॒पः । सृजत् ॥६॥ दानाय । मनः । सोमऽपावन् । अस्तु । ते । अर्वाञ्चो । हरी इति । वन्दनऽश्रुत् । आ। कृधि । यर्मिष्ठासः । सारथयः । ये । इन्द्र । ते । न । त्वा । केाः । आ। दम्नुवन्ति । भूर्णयः ॥७॥ अप्रऽक्षितम् । वसु । बिभर्षि । हस्तयोः । अपाळ्हम् । सहः । तन्वि । श्रुतः । दधे । आऽवृतासः । अवतासः । न । कर्तऽभिः । तनूषु । ते । क्रतवः । इन्द्र । भूयः ॥८॥
I. 56.
एषः । प्र । पूर्वीः । अव । तस्य । चम्रिपः । अत्यः। न । योषाम् । उत् । अयंस्त । भुर्वणिः । दक्षम् । महे । पाययते । हिरण्यय॑म् । रथम् ।
आऽवृत्य । हरिऽयोगम् । ऋभ्वसम् ॥१॥ तम् । मूर्तयः । नेमन्ऽइपः । परीणसः । समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । पतिम् । दक्षस्य ।
For Private and Personal Use Only