________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
56
Padapatha
__I. 55. 2 सा । बर्हणाऽवता । यत् । अद्य । चित् । कृणवः। कः। त्वा । परि॥५॥ त्वम् । आविथ । नर्यम् । तुर्वशम् । यदुम् । त्वम् । तुतिम् । वय्यम् । शतक्रतो इति शतऽक्रतो । त्वम् । रथम् । एतशम् । कृत्व्यै। धनै । त्वम् । पुरः । नवतिम् । दम्भयः । नवं ॥६॥ सः । घ । राजा । सत्ऽपतिः । शूशुवत् । जनः । रातऽहव्यः । प्रति । यः । शासम् । इन्वति । उक्था । वा । यः । अभिऽगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥७॥ असमम् । क्षत्रम् । असमा । मनीषा । प्र । सोमऽपाः । अपसा । सन्तु । नेमै । ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च ॥८॥ तुभ्यं । इत् । एते । बहुलाः । अद्रिऽदुग्धाः । चमूऽसदः । चमसाः । इन्द्रऽपानाः । वि । अश्नुहि । तर्पयं । कामम् । एषाम् । अर्थ । मनः । वसुऽदेयाय । कृष्व ॥९॥ अपाम् । अतिष्ठत् । धरुणऽह्वरम् । तमः । अन्तः । वृत्रस्य । जठरेषु । पर्वतः । अभि । ईम् । इन्द्रः । नयः । वत्रिो । हिताः । विश्वाः । अनुऽस्थाः । प्रवणेषु । जिघ्नते ॥१०॥ सः । शेऽवृधम् । अधि । धाः। घुम्नम् । असे इति । महि । क्षत्रम् । जनापाट् । इन्द्र । तव्यम् । रौ । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुऽअपत्यै । इषे । धाः ॥ ११ ॥
I. 55. दिवः । चित् । अस्य । वरिमा । वि । पप्रथे । इन्द्रम् । न । मह्ना । पृथिवी । चन । प्रति । भीमः । तुर्विष्मान् । चर्षणिऽभ्यः । आऽतपः । शिशीते । वज्रम् । तेजसे । न । वंसंगः ॥१॥ सः। अर्णवः । न । नद्यः । समुद्रियः । प्रति । गृभ्णाति । विऽश्रिताः । वरीमऽभिः ।
च । नः।
For Private and Personal Use Only