________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I. 54.5
Padapāṭha
55
अननुऽदः । परंऽस्रुताः । ऋश्व॑ना ||८|| त्वम् । एतान् । जनराज्ञः । द्विः । दश॑ । अ॒वन्धुना॑ । सु॒ऽश्रव॑सा । उपजग्मुः । षष्टिम् । स॒हस्र॑ । नव॒तिम् । नव॑ । श्रुतः । नि । च॒क्रेण॑ । र॒थ्या॑ । दुःsपदा॑ । अवृणक्
1
॥९॥ त्वम् । आ॒विथ । सु॒ऽश्रव॑सम् । तव॑ । ऊतिऽर्भिः । तव॑ । त्रार्म
1
I
Acharya Shri Kailassagarsuri Gyanmandir
ऽभिः । इन्द्र । तूर्वेयाणम् । त्वम् । अस्मै । कुत्स॑म् । अतिथिऽग्वम् ।
RVS
आयुम् । महे । राज्ञै । यूनै । अरन्धनाः ॥ १० ॥ ये | उत्ऽऋच॑ि । इन्द्र । दे॒वगो॑पाः । सखा॑यः । ते । शिवsत॑माः । असम । त्वाम् । स्तषाम॒ । त्वया॑ । सु॒ऽवीरा॑ः । द्राघा॒यः । आर्युः । प्रतरम् । दधानाः ॥ ११॥
--
I. 54.
1
1
मा । नः । अस्मिन् । मघऽवन् । पृत्सु । अंहंसि । नहि । ते । अन्त॑ः । शव॑सः । परिऽनशै । अक्र॑न्दयः । नद्यः ।
1
रोरु॑वत् । वर्ना ।
कथा | न | क्षोणीः । भियसा । सम् । आरत || १ || अ | शक्राय | शाकिने॑ । शची॑ऽवते । शृण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तुहि । यः । धृष्णुना॑ । शव॑सा । रोद॑सी इर्त । उभे इर्त । वृषा॑ । वृषत्वा ।
I
I
वृषभः । निऽऋञ्जते॑ ॥२॥ अर्चे । दिवे । बृहते । शूष्य॑म् । वच॑ः । स्वs
|
1 1
I
I
क्ष॑त्रम् । यस्य॑ । धृष॒तः । धृष॒त् । मन॑ः । बृ॒हत्ऽभ॑वाः । असु॑रः । ब॒र्हणा॑ । कृतः । पुरः । हरि॑िऽभ्याम् । वृषभः । रर्थः । हि । सः ||३|| त्वम् | दिवः । बृहतः । सानु॑ । कोपयः । अव॑ । त्मना॑ । धृषता । शम्ब॑रम् । भनत् । यत् । मायि॒न॑ः । व्र॒न्दिन॑ः । मन्दिनः॑ । धृषत् । शिताम् । गर्भस्तिम् । अशनि॑िम् । पृतन्यसि || ४ || नि । यत् । वृणक्षि | श्वसनस्य । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिन॑ः । रोरु॑वन् । वर्ना । प्राचीनैन । मर्न -
1
1
1
For Private and Personal Use Only