________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
54
Padapātha
1.53.8 अमदन् । अनु । त्वा । वृत्रस्य । यत् । भृष्टिऽमता । वधेन । नि । त्वम् । इन्द्र । प्रत । आनम् । जघन्थ ॥१५॥
I.53. नि । ऊँ इति । सु । वाचम् । प्र। महे ।भरामहे । गिरः । इन्द्राय। सदने । विवस्वतः । नु । चित् । हि । रत्नम् । ससताम् इव । अविदत् । न । दुःऽस्तुतिः । द्रविणःऽदेषु । शस्यते ॥१॥ दुरः । अश्वस्य । दुरः । इन्द्र । गोः । असि । दुरः । यवस्य । वसुनः । इनः । पतिः। शिक्षाऽनरः। प्रऽदिवः । अर्कामऽकर्शनः । सखा । सखिऽभ्यः । तम् । इदम् । गृणीमसि ॥२॥ शोऽवः । इन्द्र । पुरुष्कृत् । द्युमत्ऽतम । तव । इत् । इदम् । अभितः । चेकिते । वसु । अतः । सम्ऽगृभ्य॑ । अभिऽभूते । आ । भर । मा । त्वाऽयतः । जरितुः । कामम् । ऊनयीः ॥३॥ एभिः। द्युभिः । सुऽमनाः। एभिः । इन्दुऽभिः। निऽन्धानः ।अमतिम् । गोभिः। अश्विना । इन्द्रेण । दस्युंम् । दरयन्तः । इन्दुऽभिः । युतऽद्वैषसः । सम् । इषा ।रभेमहि ॥४॥ सम् । इन्द्र । राया। सम् । इषा । रभेमहि । सम् ।वाजेऽभिः। पुरुञ्चन्द्रैः । अभियुऽभिः । सम् । देव्या । प्रऽमत्या। वीरऽशुष्मया। गोऽअंग्रया । अश्वऽवत्या । रभेमहि ॥५॥ ते। त्वा । मदाः । अमदन । तानि । वृष्ण्यो । ते । सोमासः । वृत्रऽहत्येषु । सत्पते । यत् । कारवे । दर्श । वृत्राणि । अअति । बर्हिष्मते । नि। सहस्राणि । बर्हयः ॥६॥ युधा । युधम् । उप। घ। इत् । एषि। धृष्णुऽया। पुरा। पुरम् । सम् । इदम् । हंसि ।
ओज॑सा । नम्या । यत् । इन्द्र । सख्या । पराऽवति । निवर्हयः । नमुचिम् । नाम । मायिनम् ॥७॥ त्वम् । करञ्जम् । उत । पर्णयम् ।वधीः । तेजिष्ठया। अतिथिऽग्वस्य॑ । वर्तनी । त्वम् । शता । वङ्गदस्य। अभिनत् । पुरैः ।
For Private and Personal Use Only