SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.52.15 Padapātha इन्द्र । तन्यतुम् ॥६॥ हुदम् । न । हि । त्वा । निऽऋषन्ति । ऊर्मयः । ब्रह्माणि । इन्द्र । तव । यानि । वर्धना । त्वष्टौ । चित् । ते । युज्य॑म् । ववृधे । शवः । ततई । वज्रम् । अभिभूतिऽओजसम् ।।७॥ जघन्वान् । ॐ इति । हरिऽभिः । संभृतक्रतो इति संभृतऽक्रतो । इन्द्र । वृत्रम् । मर्नुषे । गातुऽयन् । अपः । अयच्छथाः । बाह्वोः । वज्रम् । आयसम् । अधारयः । दिवि । आ । सूर्यम् । दृशे ॥८॥ बृहत् । स्वऽचन्द्रम् । अमऽयत् । यत् । उक्थ्य॑म् । अण्वत । भियसां । रोहणम् । दिवः। यत् । मानुषप्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृऽसाचः । मरुतः। अम॑दन् । अनु ॥९॥ द्यौः । चित् । अस्य । अमऽवान् । अहैः । स्वनात् । अयोयवीत् । भियसा । वज्रः । इन्द्र । ते । वृत्रस्य॑ । यत् । बद्धधानस्य॑ । रोदसी इति । मदै । सुतस्य । शव॑सा । अभिनत् । शिरः ॥१०॥ यत् । इत् । नु । इन्द्र । पृथिवी । दर्शऽभुजिः । अहानि । विश्वा । ततनन्त । कृष्टयः । अत्रं । अहं । ते । मघवन् । विऽश्रुतम् । सहः । द्याम् । अनु । शवसा । बर्हणा । भुवत्॥११॥ त्वम् । अस्य। पारे । रजसः। विऽौमनः। स्वभूतिऽओजाः । अव॑से । धृषत्ऽमनः। चषे । भूमिम् । प्रतिऽानम् । ओज॑सः । अपः । स्वरिति स्वः । परिऽभूः । एषि । आ । दिवम् ॥१२॥ त्वम् । भुवः । प्रतिऽमान । पृथिव्याः । ऋष्वऽवीरस्य । बृहतः । पतिः। भूः। विश्वम् । आ । अप्राः । अन्तरिक्षम् । महिऽत्वा। सत्यम् । अद्धा । नकिः । अन्यः । त्वाऽवान् ॥१३॥ न । यस्य। द्यावापृथिवी इति । अनु। व्यः । न । सिन्धवः । रजसः । अन्तम् । आनशुः । न । उत । स्वऽवष्टिम् । मदै । अस्य । युध्यतः । एकः । अन्यत् । चकृष । विश्वम् । आनुषक् ॥१४॥ आर्चन् । अत्र । मरुतः । सस्मिन् । आजौ विश्वै। देवासः। For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy