________________
Shri Mahavir Jain Aradhana Kendra
52
Padapāṭha
क्रतो । विश्वा॑ । इत् । ता । ते । सव॑नेषु ।
I 1
-
www.kobatirth.org
I. 52. 6
वाच्या॑ ॥ १३ ॥ इन्द्र॑ः ।
अ॒भ्राय । सु॒ऽभ्य॑ः । नि॒िरे॒के । प॒त्रेषु॑ । स्तोम॑ः । दुर्यैः । न । यूप॑ः । अ
1
श्व॒ऽयुः । गव्युः । रथऽयुः । व॒सु॒ऽयुः । इन्द्र॑ः । इत् । रा॒यः । क्ष्यति । प्रऽय॒न्ता ॥ १४॥ इदम् । नर्मः । वृषभार्य । स्वराजै । सत्यशु॑ष्माय ।
तवसॆ । अवाचि । अस्मिन् । इन्द्र । वृ॒जने॑ । सर्वेऽवीराः । स्मत् । सूरिs
1
भैः । तव॑ । शर्म॑न् । स्याम ॥ १५ ॥
।
1
-
Acharya Shri Kailassagarsuri Gyanmandir
I. 52.
1
|
1
त्यम् । सु | मे॒षम् । महय । स्व॒विद॑म् । श॒तम् । यस्य॑ । सुः। साकम् । ई॑र॒ते । अत्य॑म् । न । वाज॑म् । हवनऽस्यर्दम् । रर्थम् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सुवृ॒क्ऽिः || १ || सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः स॒हस्र॑म्ऽऊतिः । तवि॑षीषु । ववृधे । इन्द्र॑ः । यत् । । । । वृ॒त्रम् । अव॑धीत् । नदीऽवृत॑म् । उब्जन् । अर्णीसि । जर्हीषाणः । अन्ध॑सा ||२|| सः । हि । द्वरः । द्वरषु॑ । वः । ऊर्धनि । चन्द्रऽर्बुनः । मद॑sवृद्धः । मनी॒षिऽर्भैः । इन्द्र॑म् । तम् । ह्वे । सुपस्यया॑ । धि॒या । मंहि॑ष्ठऽरा॒तिम् । सः । हि । पत्रिः । अन्ध॑सः || ३|| आ | यम् । पृणन्ति । दि॒वि । सद्य॑ऽबहि॑िषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ः । स्वाः । अ॒भिष्ट॑यः । तम् ।
I
-
1
I
11
वृ॒त्रऽहत्यै॑ । अनु॑ । त॒स्थुः । ऊ॒तयः॑ । शुष्मा॑ः । इन्द्र॑म् । अ॒वाताः ।
1
I
तऽप्सवः ॥४॥ अभि । स्वऽवृ॑ष्टम् । मदे॑ । अस्य । युध्य॑तः । रघ्वीः
इ॑व । प्रवणे । सस्रः । ऊतयः । इन्द्रेः । यत् । वज्री । धृषर्माणः । अन्धे
1
सा । भिनत् । वलस्य॑ । परिधीन्ऽईव । त्रिः ||५|| परिं । ईम् । घृणा ।
-
--
-
1
1
1
चरति । तित्विषे । शव॑ः । अपः । वृ॒त्वी । रज॑सः । बुभम् । आ । अश॒य॒त् । वृ॒त्रस्य॑ । यत् । प्रव॒णे । दु॒गृभि॑श्वनः । नि॒ऽज॒घन्य॑ । ह॒न्वो॑ः ।
1
For Private and Personal Use Only