________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
51
I. 51. 13
Padapātha आ । अरोहयः। दृशे॥४॥ त्वम् । मायाभिः । अप । मायिनः । अधमः। स्वधाभिः । ये। अधि । शुप्तौ । अर्जुह्वत । त्वम् । पिप्रोः । नृऽमनः । प्र । अरुजः । पुरैः । प्र । ऋजिश्वयनम् । दस्युऽहत्येषु । आविथ ॥५॥ त्वम् । कुत्सम् । शुष्णऽहत्येषु । आविथ । अरन्धयः । अतिथिऽग्वाय । शम्बरम् । महान्तम् । चित् । अर्बुदम् । नि । क्रमीः । पदा । सनात् । एव । दस्युऽहत्याय । जज्ञिषे ॥६॥ त्वे इति । विश्वा । तर्विषी। सध्य॑क् । हिता । तवं । राधः । सोमऽपीथाय । हर्षते । तव । वज्रः। चिकिते । बाह्वोः । हितः । वृश्च । शत्रोः । अव । विश्वानि । वृष्ण्या ॥७॥ वि । जानीहि । आयर्थीन् । ये । च । दस्यवः । बर्हिष्मते । रन्धय । शासत् । अत्रतान् । शाकी । भव । यज॑मानस्य । चोदिता । विश्वा । इत् । ता । ते । सधऽमादेषु । चाकन ॥८॥ अनुऽवताय । रन्धय॑न् । अपऽवतान् । आऽभूभिः । इन्द्रः । श्नथयन् । अनाभुवः । वृद्धस्य । चित् । वर्धतः। द्याम् । इनक्षतः । स्तानः । वनः । वि । जधान । सम्ऽदिहः ॥९॥ तक्षत् । यत् । ते। उशना । सहसा । सहः। वि । रोदसी इति । मज्मना । बाधते । शवः। आ। त्वा । वातस्य । नृऽमनः । मनःऽयुजः । आ । पूर्यमाणम् । अवहन् । अभि । श्रवः ॥१०॥ मन्दिष्ट । यत् । उशनै । काव्ये । सर्चा । इन्द्रः। वङ्क इति । वङ्कुऽतरां । अधि । तिष्ठति । उग्रः । य॒यिम् । निः । अ॒पः। स्रोतसा । असृजत् । वि । शुष्णस्य । दंहिताः । ऐरयत् । पुरः ॥११॥ आ। स्म । रथम् । वृषऽपानेषु । तिष्ठसि । शार्यातस्य । प्रऽभृताः। येषु । मन्दसे । इन्द्र। या । सुतऽसौमेषु । चाकनः । अनर्वाणम् । श्लोकम् । आ। रोहसे । दिवि ॥१२॥ अददाः । अर्भाम् । महते । वचस्यवे । कक्षीयते । वृचयाम् । इन्द्र । सुन्वते । मेना । अभवः । वृषणश्वर्ख । सुक्रतो इतिं सुऽ
For Private and Personal Use Only