________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapāțha
I. 51.4 जनान् । अनु । त्वम् । वरुण । पश्यसि ॥६॥ वि । धाम् । एपि। रजः । पृथु । अहा। मिमानः । अक्तऽभिः। पश्यन्। जन्मानि । सूर्य ॥७॥ सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य । शोचिःऽकैशम्। विऽचक्षण ॥८॥ अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः । ताभिः । याति । स्वयुक्तिऽभिः॥९॥उत् । वयम् । तमसः। परि ।ज्योतिः। पश्यन्तः । उत्तरम् । देवम् । देवता। सूर्यम् । अन्म । ज्योतिः। उत्ऽतमम् ॥१०॥ उत्ऽयन् । अद्य । मित्रऽमहः। आऽरोहन् । उत्ऽतराम् । दिवम् । होगम् । मम । सूर्य । हरिमाणम् । च । नाशय ॥११॥ शुकैषु । मे। हरिमाणम् । रोपणाकासु ।दध्मसि । अथो इति । हारिद्रवेषु । मे। हरिमाणम् । नि । दध्मसि । ॥१२॥ उत् । अगात् । अयम् । आदित्यः। विश्वैन । सहसा । सह । द्विषन्तम् । मह्यम् । रन्धय॑न् । मो इति । अहम् । द्विषते । रधम् ॥१३॥
1.51. अभि । त्यम् । मेपम् । पुरुऽहूतम् । ऋग्मियम् । इन्द्रम् । गीःऽभिः। मदत । वस्वः । अर्णवम् । यस्य॑ । द्यावः । न । विऽचरन्ति । मानुषा । भुजे । मंहिष्ठम् । अभि । विप्रंम् । अर्चत ॥१॥ अभि । ईम् । अवन्वन् । सुऽअभिष्टिम् । ऊतयः । अन्तरिक्षमाम् । तविषीभिः । आऽवृतम् । इन्द्रम् । दासः । ऋभवः । मदऽच्युतम् । शतऽऋतुम् । जवनी। सूनृर्ता । आ । अरुहत् ॥२॥ त्वम् । गोत्रम् । अङ्गिरःऽभ्यः । अवृणोः। अप । उत । अत्रये । शतऽदुरेषु । गातुऽवित् । ससेन । चित् । विऽमदाय । अवहः । वसु । आजौ । अम् ि । ववसानखं । नर्तयन् ॥३॥ त्वम् । अपाम् । अपिऽधाना । अवृणोः । अप । अधारयः। पर्वते । दानुऽमत् । वसु । वृत्रम् । यत् । इन्द्र । शव॑सा । अवधीः । अहिंम् । आत् । इत् । सूर्यम् । दिवि ।
For Private and Personal Use Only