________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 50.6
Padapātha ऊतये । जुहूरे। अव॑से । महि । सा। नः । स्तोमान् । अभि । गृणीहि । राधसा । उपः । शुक्रेण । शोचिां ॥१४॥ उषः। यत् । अद्य । भानुना । वि। द्वारौं । ऋणवः । दिवः । प्र । नः । यच्छतात् । अवृकम् । पृथु । छर्दिः । प्र । देवि । गोऽमतीः । इषः ॥१५॥ सम् । नः । राया । बृहता । विश्व
पैशसा । मिमिक्ष्व । सम् । इळाभिः । आ । सम् । घुम्नेन । विश्वऽतुरी। उपः । महि । सम् । वाजैः । वाजिनीऽवति ॥१६॥
I.49.
उपः । भद्रेभिः । आ । गहि । दिवः। चित् । रोचनात् । अधि। वहन्तु । अरुणऽप्सवः । उप । त्वा । सोमिनः । गृहम् ॥१॥ सुपेशसम् । सुऽखम् । रथम् । यम् । अधिऽअस्थाः । उपः । त्वम् । तेन । सुऽश्रव॑सम् । जनम् । प्र । अव । अद्य । दुहितः। दिवः ॥२॥ वयः । चित् । ते। पतत्रिणः। द्विापत् । चतुःऽपत् । अर्जुनि । उपः । प्र। आरन् । ऋतून् । अनु। दिवः । अन्तेभ्यः । परि ॥३॥ विउच्छन्ती। हि । रश्मिभिः। विश्वम् । श्राऽभासि । रोचनम् । ताम् । त्वाम् । उपः । वसुऽयवः । गी:ऽभिः । कवाः । अहूषत ॥४॥
1. 50. उत् । ऊँ इति । त्यम् । जातऽवैदसम् ।देवम् । वहन्ति । केतवः । दृशे। विश्वाय । सूर्यम् ॥१॥ अपं । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तभिः। सूराय। विश्वऽचक्षसे ॥२॥ अदृश्रम् । अस्य । केतवः । वि। रश्मयः। जनान् । अनु। भ्राज॑न्तः। अग्नयः । यथा ॥३॥तरणिः। विश्वऽदर्शतः । ज्योतिःऽकृत् । असि । सूर्य । विश्वम् । आ । भासि । रोचनम् । ॥४॥ प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् । उत् । एपि । मानुषान् । प्रत्यङ् । विश्वम् । खः । दृशे ॥५॥ येन । पावक । चहंसा । भुरण्यन्तम् ।
I.50.
For Private and Personal Use Only