SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 I. 48. 14 - - - Padapāțha उच्छात् । च । नु । देवी । जीरा । रानाम् । ये । अस्याः । आऽचरणेषु । दधिरे । समुद्रे । न । श्रवस्यवः ॥३॥ उपः । ये । ते । प्र । यामेषु । युञ्जते । मनः । दानाय । सरयः । अत्रै । अहं । तत् । कण्वः । एषाम् । कवऽतमः । नाम । गृणाति । नृणाम् ॥४॥आ। घ । योषोऽइव । सनरी । उपाः । याति । प्रऽभुञ्जती । जरय॑न्ती । वृर्जनम्। पत्ऽवत् । ईयते । उत्। पातयति । पक्षिणः ॥५॥ वि । या । सजति । समनम् । वि । अर्थिनः। पदम् । न । वेति । ओदंती । वयः । नकिः । ते । पप्तिऽवांसः । आसते। विउष्टौ । वाजिनीऽवति ॥६॥ एषा । अयक्त। पराऽवतः। सूर्यस्य । उत्ऽअयनात् । अधैिं । शतम् । रथेभिः । सुऽभगा । उपाः । इयम् । वि । याति । अभि । मानुषान् ॥७॥ विश्वम् । अस्याः। ननाम । चक्षसे । जगत् । ज्योतिः । कृणोति । सूनरी । अप । द्वेषः । मघोनी। दुहिता । दिवः । उषाः । उच्छत् । अयं । सिधः ॥८॥ उषः । आ । भाहि । भानुना । चन्द्रेण । दुहितः । दिवः । आऽवहन्ती । भूरि । अस्मभ्यम् । सौभगम् । विऽउच्छन्ती । दिविष्टिषु ॥९॥ विश्वस्य । हि । प्राणनम् । जीवनम् । त्वे इति । वि । यत् । उच्छसि । सूनरि । सा । नः । रथेन । बृहता। विभाऽवरि। श्रुधि । चित्रऽमधे । हव॑म् ॥१०॥ उषः। वाजम् । हि। वंखे । यः। चित्रः। मानुषे । जनै । तेन । आ । वह । सुऽकृतः । अध्वरान् । उप । ये । त्वा । गृणन्ति । वहयः ॥११॥ विश्वान् । देवान् । आ । वह । सोम॑ऽपीतये । अन्तरिक्षात् । उषः । त्वम् । सा । अस्मासु । धाः । गोऽमंत् । अश्वऽवत् । उक्थ्य॑म् । उपः । वाजम् । सुऽवीर्यम्॥१२॥ यस्याः । रुशन्तः। अर्चयः । प्रति । भद्राः । अक्षत । सा । नः । रयिम् । विश्वऽवारम् । सुऽपेशसम् । उषाः । ददातु । सुग्म्यम् ॥१३॥ये। चित् । हि । त्वाम् । ऋषयः । पूर्वे । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy