________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 48. 3
Padapatha. अर्थ । अद्य । दस्रा । वसु । विभ्रता । रथे । दाश्वांसम् । उप । गच्छतम् ॥ ३ ॥ त्रिऽसधस्थे । बहिर्षि । विश्वऽवेदसा । महा॑ । यज्ञम् । मिमिक्षतम् । कण्वासः । वाम् । सुतऽसोमाः । अभिऽयवः । युवाम् । हवन्ते । अश्विना ॥ ४ ॥ याभिः । कण्वम् । अभिष्टिंऽभिः । प्र । आवतम् । युवम् । अश्विना । ताभिः । सु । अस्मान् । अवतम् । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥ ५॥ सुऽदासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना । रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरुऽस्पृहम् ॥६॥ यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । तुर्वशै । अतः । रथेन । सुऽवृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मिभिः ॥७॥ अ
श्चिा । वाम् । सप्तयः । अध्वरऽश्रियः । वहन्तु । सर्वना । इत् । उप । इषम् । पृञ्चन्ता । सुऽकृतै । सुऽदानवे । आ । बर्हिः । सीदतम् । नरा ॥८॥ तेन । नासत्या । आ । गतम् । रथैन । सूर्यऽत्वचा । येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोमस्य । पीतये ॥९॥ उक्थेभिः । अर्वाक् । अव॑से । पुरुषस इति पुरुऽवस । अर्कैः । च । नि । हयामहे । शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥ १० ॥
1.48.
सह । वामेन । नः । उपः । वि । उच्छ । दुहितः । दिवः । सह । घुम्नेन । बृहता । विभाऽवरि । राया । देवि । दार्खती ॥१॥ अश्व॑ऽवतीः। गोऽर्मतीः । विश्वऽसुविदः । भूरि । च्यवन्त । वस्तवे । उत् । ईरय । प्रति । मा । सनृताः । उपः । चोदं । राधः । मघोनाम् ॥२॥ उवास । उपाः ।
For Private and Personal Use Only