________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
46
Padapatha
I. 47.3 नासत्या । मतऽवचसा । पातम् । सोमस्य । धृष्णुऽया ॥५॥ या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः । ताम् । असे । इति । रासाथाम् । इषम् ॥६॥ आ । नः। नावा । मतीनाम् । यातम् । पाराय । गन्तवे । युञ्जाथाम् । अश्विना । रथम् ॥७॥ अरित्रम् । वाम् । दिवः । पृथु । तीर्थे । सिन्धूनाम् । रथः । धिया। युयुजे । इन्दवः ॥८॥ दिवः । कण्वासः । इन्दवः । वसु । सिन्धूनाम् । पदे । स्वम् । वत्रिम् । कुह । धित्सथः ॥९॥ अभूत् । ऊँ इति । भाः । ॐ इति । अंशवै । हिरण्यम् । प्रति । सूर्यः। वि । अख्यत् । जिह्वया । अर्सितः ॥१०॥ अभूत् । ऊँ इति । पारम् । एतवे । पन्थाः । ऋतस्य॑ । साधुध्या । अदर्शि । वि । सुतिः । दिवः ॥११॥ तत्तत् । इत् । अश्विनौः । अवः । जरिता । प्रति । भूषति । मदे । सोमस्य । पितोः ॥१२॥ ववसाना । विवस्वति । सोमस्य । पीत्या । गिरा । मनुष्वत् । शंभू इति शम्ऽभू । आ । गतम् ॥१३॥ युवोः । उपाः । अनु । श्रियम् । परिऽज्मनोः । उपऽआचरत् । ऋता । वनथः । अक्तऽभिः ॥१४॥ उभा । पिबतम् । अश्विना । उभा । नः । शर्म । यच्छतम् । अविद्रियाभिः । ऊतिभिः ॥१५॥
1.47. अयम् । वाम् । मधुमत्ऽतमः । सुतः । सोमः । ऋतऽवृधा । तम् । अश्विना । पिबतम् । तिरःऽब्रहृयम् । धत्तम् । रत्नानि । दाशुषे ॥१॥ त्रिवन्धुरेण । त्रिऽवृता । सुऽपेशंसा । रथैन । आ। यातम् । अश्विना । कण्यासः । वाम् । ब्रह्म । कृण्वन्ति । अध्वरे । तेाम् । सु । शृणुतम् । हवम् ॥२॥ अश्विना । मधुमत्ऽतमम् । पातम् । सोमम् । ऋतऽवृधा ।
-
७
For Private and Personal Use Only