________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
45
I. 46.5
Padapatha. गिर्वणः । त्रयःऽत्रिंशतम् । आ । वह ॥२॥ प्रियमेधऽवत् । अत्रिऽवत् । जातऽवेदः । विरूपऽवत् । अङ्गिरखत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवम् ॥३॥ महिऽकेरवः । ऊतये । श्रियऽमेधाः । अहूषत । राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिां ॥४॥ घृतंऽआहवन । सन्त्य । इमाः । ॐ इति । सु । श्रुधि । गिरः । याभिः । कण्वस्य । सूनवः । हवन्ते । अव॑से । त्वा ॥५॥ त्वाम् । चित्रश्रवःऽतम । हवन्ते । विक्षु । जन्तवः । शोचिःऽकैशम् । पुरुऽप्रिय । अग्ने । हव्याय । वोव्हचे ॥६॥ नि । त्वा । होतारम् । ऋत्विज॑म् । दधिरे । वसुविऽतमम् । श्रुत्ऽकर्णम् । सार्थःऽतमम् । विर्नाः । अग्ने । दिविष्टिषु ॥७॥ आ। त्वा । विप्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः । बृहत् । भाः । बिभ्रतः । हविः । अग्ने । माय । दाशुषे ॥८॥ प्रातःऽयानः । सहःऽकृत । सोमऽपेयाय । सन्त्य । इह । अद्य । दैव्य॑म् । जनम् । चर्हिः । आ । सादय । वसो इति ॥९॥ अर्वाश्चम् । दैव्य॑म् । जनम् । अग्ने । यक्ष्य । सहूतिऽभिः । अयम् । सोमः । सुऽदानवः । तम् । पात । तिरःऽअह्वयम् ॥१०॥
I. 46. ____ एषो इति । उपाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुपे । वाम् । अश्विना । बृहत् ॥१॥ या । दस्रा । सिन्धुऽमातरा । मनोतरी । रयीणाम् । धिया । देवा । वसुऽविदा ॥२॥ वच्यन्तै । वाम् । ककुहासः । जुर्णायाम् । अधि । विष्टर्पि । यत् । वाम् । रथः । विभिः । पात् ॥३॥ हविषा । जारः । अपाम् । पिपर्ति । पपुरिः । नरा । पिता । कुर्टस्य । चर्षणिः ॥४॥ आऽदारः । वाम् । मतीनाम् ।
For Private and Personal Use Only