________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
Padapaṭha
I. 45. 2
नमस्य । दैव्य॑म् । जन॑म् || ६ || होता॑रम् । विश्ववे॑दसम् । सम् । हि । त्वा । विश॑ः । इन्धते॑ । सः । आ । वह । पुरुहूत । प्रऽचैतसः । अग्ने॑ । देवान् । इह । द्रवत् ॥७॥ सवितार॑म् । उषस॑म् । अश्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षः । कण्वा॑सः । त्वा । सुतsaौ - मासः । इन्धते । हव्यवाहम् । सुऽअध्वर ॥ ८ ॥ पर्तिः । हि । अध्व॒राणा॑म् । अग्ने॑ । दु॒तः । विशाम् । असि । उषःऽबुर्धः । आ ।
I
I
वह । सोम॑ऽपीतये । देवान् । अद्य | खःदृशेः || ९ || अ | पूर्वीः |
अनुं । उषसः । विभावसो इर्ति विभावसो । दीदेथं । विश्वदर्शतः ।
|
1
1
1
असि॑ । ग्रामे॑षु । अविता । पु॒रः ऽहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः ॥ १० ॥ नि । त्वा । य॒ज्ञस्य॑ । सार्धनम् । अग्ने॑ । होता॑रम् । ऋ॒त्विज॑म् । मनुष्वत् । देव | धीमहि । प्रऽचैतसम् । जीरम् । दू॒तम् । अम॑र्त्यम् ॥ ११ ॥ I यत् । दे॒वाना॑म् । मि॒त्रऽम॒हः । पु॒रः ऽहि॑तः । अन्त॑रः । यार्स । दु॒त्य॑म् । सिन्धः इव । प्रऽवनितासः । ऊर्मर्यः । अग्नेः । भ्राजन्ते । श्रर्चयः
I
-
॥ १२ ॥ श्रुधि । श्रुत्कर्ण । वनि॑ऽभिः । दे॒वैः । अग्ने॑ । स॒याव॑ऽभिः । आ । सीदन्तु । बर्हिषि । मित्रः । अर्यमा । प्रातः यावनः । अध्वरम्
1
1
॥१३॥ शृण्वन्तु॑ । स्तोम॑म् । म॒रुत॑ः । सु॒दान॑वः । अग्निजिह्वाः । ऋ॒तऽवृ॒ध॑ः । पिब॑तु॒ । सोम॑म् । वरु॑णः । घृ॒तव॑तः । अ॒श्विऽभ्या॑म् । उ॒षसः॑ । सऽजूः ॥१४॥
I. 45.
--
त्वम् । अग्ने । वसु॑न् । इह । रुद्रान् । आदित्यान् । उत । यर्ज । सु॒ऽअध्व॒रम् । जन॑म् । मनु॑जातम् । घृतऽप्रुष॑म् ॥ १ ॥ श्रुष्टीsवानः । हि । दाशुषै । देवाः । अग्ने । विऽचैतसः । तान् । रोहित अश्व ।
--
For Private and Personal Use Only