________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I. 44. 6
Padapäṭha
43
ग॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑ष॒ऽभेष॒जम् । तत् । शम्ऽयोः ।
सुम्नम् | ईमहे ||४|| यः | शुक्रः इ॑व । सूर्यैः । हिर॑ण्यम्ऽइव । रोच॑ते ।
I
I
श्रेष्ठैः । दे॒वाना॑म् । वसु॑ः ॥५॥ शम् । नः । करति । अते । सुगम्।
मेषाये । मेष्यै । नृभ्यः । नारिंऽभ्यः । गवै ॥ ६ ॥ अस्मे इर्ति |
I 1
――
-
सोम । श्रय॑म् । अत्र॑ । नि । धेहि । श॒तस्य॑ । नृ॒णाम् । महि॑ । श्रवः
I I
1
तुविनृम्णम् ॥७॥ मा । नः । सोमsपरिबाधः । मा । अरा॑तयः । जुहुरन्त । आ । नः । इन्दो इर्ति । वाजे | भज ||८|| याः । ते । प्र॒जाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ । मू॒र्धा । नार्भा । सोम । वेनः । आभूष॑न्तीः | सोम । वेदः ||९||
I
Acharya Shri Kailassagarsuri Gyanmandir
I. 44.
1
अग्ने॑ । विव॑खत् । उ॒षस॑ः । चित्रम् । राधेः । अमर्त्य । आ । दाशुषै । जातवेदः । वह । त्वम् । अद्य । देवान् । उषः बुर्धः ॥१॥ जुष्ट॑ः । हि । दू॒तः । असि॑ । हव्यवाहनः । अ । रथीः । अध्वराणा॑म् । स॒ऽजूः । अ॒श्विऽभ्या॑म् । उप । सु॒ऽवी॒र्य॑म् । अ॒स्मे इति॑ ।
I
|
धे॒हि । श्रव॑ः । बृ॒हत् ॥२॥ अ॒द्य । दुतम् । वृणीमहे । वसुंम् । अ॒ग्निम् । पुरुऽप्रियम् । धूमकेतुम् । भा:ऋजीकम् । विष्टिषु । यज्ञाना॑म् । अध्वरऽश्रिय॑म् ||३|| श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थम् । सुहुतम् ।
जुष्ट॑म् । जय । दा॒शुषे॑ । देवान् । अच्छे । यातवे | जातवेदसम् ।
1
1
-
अग्निम् । ईळे । विष्टिषु ॥ ४ ॥ स्तविष्यामि । त्वाम् । अहम् ।
|
विश्वस्य । अमृत । भोजन । अ । त्रातारम् । अमृत॑म् । मियेध्य । यजि॑ष्ठम् । ह॒व्य॒ऽवाहन ॥५॥ सु॒शंस॑ः । वो॒धि । गृ॒णते । यविष्ठ । मधुजिह्वः । सुहुतः । प्रस्क॑ण्वस्य । प्रतिरन् । आर्युः । जीवसे |
For Private and Personal Use Only
-