________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 43. 3
Padapātha वः । आ । विवासे ॥८॥ चतुरः । चित् । ददमानात् । बिभीयात् । आ । निऽधातोः । न । दुःऽउक्ताय । स्पृहयेत् ॥९॥
____I. 42. सम् । पूषन् । अध्वनः । तिर । वि । अंहः । विऽमुचः । नपात् । सक्ष्व । देव । प्र । नः । पुरः ॥१॥ यः। नः । पूषन् । अधः । वृकः । दुऽशेवः। आदिदेशति । अप । स्म । तम् । पथः । जहि ॥२॥ अपं । त्यम् । परिऽपन्थिनम् । मुपीवाणम् । हुरःऽचितम् । दूरम् । अधि । स्रतेः । अज ॥३॥ त्वम् । तस्य । द्वयाविनः । अघऽर्शसस्य । कस्य॑ । चित् । पदा । अभि । तिष्ठ । तपुषिम् ॥४॥
आ । तत् । ते । दस । मन्तुऽमः । पूषन् । अवः । वृणीमहे । येन । पितॄन् । । अचौदयः ॥५॥ अर्ध । नः । विश्वऽसौभग । हिरण्यवाशीमत्ऽतम । धनानि । सुऽसनो । कृधि ॥६॥ अति । नः । सश्चतः । नय । सुऽगा । नः । सुऽपा । कृणु । पूर्वन् । इह । क्रतुम् । विदः ॥७॥ अभि । सुऽयवसम् । नय । न । नवऽज्वारः । अध्यने । पूषन् । इह । क्रतुम् । विदः ॥८॥ शग्धि । पूर्धि । प्र । यसि । च । शिशीहि । प्रासि । उदरंम् । पूषन् । इह । ऋतुम् । विदः ॥९॥ न । पुषणम् । मेथामसि । सुऽउक्तैः । अभि । गृणीमसि । वर॑नि । दस्मम् । ईमहे ॥१०॥
I. 43. कत् । रुद्राय । प्रऽचैतसे । मीळ्हुःऽतमाय । तव्यसे । वोचेम । शम्ऽतमम् । हृदे ॥१॥ यथा । नः । अदितिः । करत् । पश्वे । नृऽभ्यः । या । गर्वे । या । तोकार्य । रुद्रियम् ॥२॥ यथा । नः । मित्रः । वरुणः । यर्था । रुद्रः । चिकैतति । यर्था । विश्वे । सजोषसः ॥३॥
For Private and Personal Use Only