________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 41.8
Padapatha वदति । उक्थ्यम् । यसिन् । इन्द्रः । वरुणः । मित्रः । अर्थमा । देवाः । ओकौसि । चक्रिरे ॥५॥ तम् । इत् । वोचेम । विदथेषु । शम्ऽभुवम् । मन्त्रम् । देवाः । अनेहसंम् । इमाम् । च । वाच॑म् । प्रतिऽहयथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत् ॥६॥ कः । देवऽयन्तम् । अश्नवत् । जनम् । कः । वृक्तऽबर्हिषम् । प्रऽ । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःऽवाव॑त् । क्षयम् । दधे ॥७॥ उप । क्षत्रम् । पृश्चीत । हन्ति । राजऽभिः । भये । चित् । सुऽक्षितिम् । दधे । न । अस्य । वर्ता । न । तरुता । महाऽधने । न । अभै । अस्ति । पत्रिणः ॥८॥
___I. 41. यम् । रक्षन्ति । प्रञ्चैतसः । वरुणः। मित्रः । अर्यमा। नु। चित् । सः । दभ्यते । जनः ॥१॥ यम् । बाहुतोऽइव । पिप्रति । पान्ति । मय॑म् । रिषः । अरिष्टः । सर्वः । एधते ॥२॥ वि । दुःऽगा। वि। द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् । नयन्ति । दुःऽइता । तिरः ॥३॥ सुऽगः । पन्थाः । अनुक्षरः । आदित्यासः । ऋतम् । यते । न । अत्र । अवऽखादः । अस्ति । वः ॥४॥ यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा । प्र । वः । सः । धीतये । नशत् ॥५॥ सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना । अच्छे । गच्छति । अस्तृतः ॥६॥ कथा । राधाम | सखायः । स्तोमम् । मित्रस्य । अर्यम्णः । महि । प्सरः । वरुणस्य ॥७॥ मा । कः । घ्नन्तम् । मा । शप॑न्तम् । प्रति । वोचे । देवऽयन्तम् । सुम्नैः । इत् ।
For Private and Personal Use Only