________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
40
Padapāṭha
I.40.5
वनस्पतन् । प्रो इर्त । आरत । मरुतः । दुर्मदः इव । दे॒वा॑सः ।
1
सर्व॑या । विशा ॥५॥ उपो इति॑ । रथैषु । पृष॑तीः । अयुग्ध्वम् । प्रष्टिः । वहति । रोहि॑ितः । आ । वः । यामा॑य । पृथिवी । चित् । अश्रोत् । अर्बीभयन्त । मानु॑षाः ||६|| आ | वः । मक्षु । तन । कम् । रुद्रः ।
1
1
-
-
I
1
अव॑ः । वृणीमहे । गन्त॑ । नूनम् । न॒ः । अव॑सा । यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य॒ । वि॒भ्युषे॑ ॥७॥ युष्माऽईषितः । मरुतः । मत्यै इषितः । आ । यः । नः । अभ्र्भ्यः । ईषते । वि । तम् । युयोत । शव॑सा । वि । ओज॑सा । वि । युष्माका॑भिः | ऊतिर्भिः ॥८ ॥ असा॑मि । हि । प्रऽयज्यवः । कण्व॑म् । दद । प्रचेतसः । असमिऽभिः । मरुतः । आ । नः॒ः । ऊ॒तिऽर्भः । गन्त॑ । वृ॒ष्टिम् । न । वि॒द्युत॑ः ॥ ९ ॥ असा॑मि । ओजः॑ । बिभृथ । सुदानवः । असा॑मि । धूतयः । शः । ऋषिऽद्विषै । मरुतः । परिऽमन्यवे । इषु॑म् । न । सृजत | द्विष॑म् ॥१०॥
|
-
Acharya Shri Kailassagarsuri Gyanmandir
I. 40.
उत् । तिष्ठ । ब्रह्मणः । पते । देवयन्तः । त्वा । ईमहे । उप । प्र । यन्तु । मरुत॑ः । सुदानवः । इन्द्रे । प्राशुः । भव | सच ॥ १ ॥ त्वाम् । इत् । हि । सहसः । पुत्र । मर्त्यैः । उपते । धनै । हिते ।
I
1
9
सु॒ऽवीर्य॑म् । मरुतः । आ । सु॒ऽअश्व्य॑म् । दधा॑त । यः । वः । आऽचके ॥२॥ प्र । एतु । ब्रह्मणः । पतिः । प्र । देवी । एतु सूनृता । अच्छे । वीरम् । नर्य॑म् । पङ्क्तिऽरा॑सम् । दे॒वाः । यज्ञम् । नयन्तु । नः ॥३॥ यः वा॒घते॑ । ददा॑ति । सूनर॑म् । वसु॑ । सः । ध॒त्ते॒ । अचि॑ति । श्रव॑ः । तस्मै॑ । इम् । सु॒वीरा॑म् आ । यजामहे । सु॒ऽप्रत॑र्तम् । अने॒हस॑म् ||४|| प्र । नूनम् | ब्रह्मणः । पर्तिः । मन्त्र॑म् ।
--
।
For Private and Personal Use Only