________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 39.5
Padapātha आ। रुद्रियांसः । मिहम् । कृण्वन्ति । अवाताम् ॥७॥ वाश्राऽईव । विद्युत् । मिमाति । वत्सम् । न । माता । सिसक्ति । यत् । एषाम् । वृष्टिः । असर्जि ॥८॥ दिवा । चित् । तमः । कृण्वन्ति । पर्जन्यैन । उदऽवाहेन । यत् । पृथिवीम् । विऽउन्दन्ति ॥९॥ अर्ध । स्वनात् । मरुताम् । विश्वम् । आ । सन । पार्थिवम् । अरैजन्त । प्र। मानुषाः ॥१०॥ मरुतः । वील्लपाणिभिः । चित्राः । रोधस्वतीः । अनु । यात । ईम् । अखिंद्रयामऽभिः ॥११॥ स्थिराः । वः । सन्तु । नेमयः । रथाः । अश्वासः । एषाम् । सुऽसैस्कृताः । अभीशवः ॥१२॥ अच्छे । वद । तना । गिरा । जरायै । ब्रह्मणः। पतिम् । अग्निम् । मित्रम् । न । दर्शतम् ॥१३॥ मिमीहि । श्लोकम् । आस्यै । पर्जन्यःऽइव । ततनः । गाय । गायत्रम् । उक्थ्य॑म् ॥१४॥ वन्दख । मारुतम् । गणम् । त्वेषम् । पनस्युम् । अर्किणम् । असे इति । वृद्धाः । असन् । इह ॥१५॥
_I. 39. प्र । यत् । इत्था । पराऽवतः । शोचिः । न । मानम् । अस्यथ । कर्ख । क्रा । मरुतः । कख । वपैसा । कम् । याथ । कम् । ह । धूतयः ॥१॥ स्थिरा । वः । सन्तु । आयुधा । पराऽनुदै । वीर्छ । उत । प्रतिऽस्कभे । युष्माकम् । अस्तु । तविषी । पनीयसी । मा । मय॑स्य । मायिनः ॥२॥ परी । ह । यत् । स्थिरम् । हथ । नरः । वर्तय॑थ । गुरु । वि । याथन । वनिनः । पृथिव्याः । वि । आशाः । पर्वतानाम् ॥३॥ नहि । वः । शत्रुः । विविदे । अधि । घर्वि । न । भूम्याम् । रिशादसः । युष्माकम् । अस्तु । तविषी । तना । युजा । रुद्रोसः । नु । चित् । आऽधृ ॥४॥ प्र । वेपयन्ति । पर्वतान् । वि । विश्वन्ति ।
For Private and Personal Use Only