________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38
Padapatha
I. 38.7 ॥७॥ येषाम् । अज्मैषु । पृथिवी । जुजुर्वान्ऽईव । विश्पतिः । भिया । यामेषु । रेजते ॥८॥ स्थिरम् । हि । जानम् । एषाम् । वयः। मातुः । निःऽएतवे । यत् । सीम् । अनु । द्विता । शवः ॥९॥ उत् । ऊँ इति । त्ये । सूनवः । गिरः । काष्ठाः । अज्मेषु । अत्नत । वाश्राः । अभिऽजु । यातवे ॥१०॥ त्यम् । चित् । घ । दीर्घम् । पृथुम् । मिहः । नतिम् । अमृध्रम् । प्र । च्यवयन्ति । यामऽभिः ॥११॥ मरुतः । यत् । है । वः । बलम् । जनान् । अचुच्यवीतन । गिरीन् । अचुच्यवीतन ॥१२॥ यत् । ह । यान्ति । मरुतः । सम् । ह । ब्रवते । अव॑न् । आ । शृणोति । कः । चित् । एषाम् ॥१३॥ प्र । यात । शीभम् । आशुऽभिः । सन्ति । कण्वेषु । वः । दुर्वः । तो इति । सु । मादयाध्यै ॥१४॥ अस्ति । हि । स्म । माय । वः । सर्सि । स । वयम् । एषाम् । विश्वम् । चित् । आयुः । जीवसे ॥१५॥
____I. 38. कत् । ह । नूनम् । कधऽप्रियः । पिता । पुत्रम् । न । हस्तयोः । दधिध्वे । वृक्तऽबर्हिषः ॥१॥ के । नूनम् । कत् । वः । अर्थम् । गन्त । दिवः । न । पृथिव्याः । के । वः । गावः । न । रण्यन्ति ॥२॥ क्व । वः । सुम्ना । नव्याँसि । मरुतः । क्व । सुविता । वो ३ इति । विश्वानि । सौभगा ॥३॥ यत् । यूयम् । पृश्निऽमातरः । मर्तासः । स्यातन । स्तोता । वः । अमृतः । स्यात् ॥४॥ मा । वः । मृगः । न । यवसे । जरिता । भूत् । अजौष्यः । पथा । यमस्य । गात् । उप ॥५॥ मो इति । सु । नः । पराऽपरा । निःऽऋतिः । दुःऽहना । वधीत् । पदीष्ट । तृष्णया । सह ॥६॥ सत्यम् । त्वेषाः । अम॑ऽवन्तः । धन्वन् । चित् ।
For Private and Personal Use Only