________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
37
I. 37.7
Padapātha असऽधक् । यः । मयः । शिशीते । अति । अक्तभिः । मा । नः । सः । रिपुः । ईशत ॥१६॥ अग्निः । वन्ने । सुवीर्यम् । अग्निः । कण्वाय । सौभंगम् । अग्निः । प्र। आवत् । मित्रा । उत । मेध्यऽअतिथिम् । अग्निः । सातौ । उपऽस्तुतम् ॥१७॥ अग्निना । तुर्वशम् । यदुम् । पराऽवतः । उग्रऽदैवम् । हवामहे । अग्निः । नयत् । नवऽवास्त्वम् । बृहत्ऽथिम् । तुतिम् । दसवे । सहः ॥१८॥ नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते । दीदेखें । कण्यै । ऋतजातः । उक्षितः । यम् । नमस्यन्ति। कृष्टयः ॥१९॥ त्वेषासः । अग्नेः । अर्मऽवन्तः। अर्चयः । भीमासः। न । प्रतिऽइतये । रक्षखिनः । सदम् । इत् । यातुऽमावतः । विश्वम् । सम् । अत्रिणम् । दह ॥२०॥
I. 37.
- क्रीळम् । वः । शधैः । मारुतम् । अनर्वाणम् । रथेऽशुभम् । कण्वाः । अभि । प्र । गायत ॥१॥ ये । पृषतीभिः । ऋष्टिऽभिः । साकम् । वाशीभिः । अञ्जिऽमिः । अर्जायन्त । स्वभानवः ॥२॥ इहऽईव । शृण्वे । एषाम् । कर्णाः । हस्तेषु । यत् । वान् । नि । यामन् । चित्रम् । ऋञ्जते ॥३॥ प्र। वः। शर्धाय । घृष्वये । त्वेषऽद्युम्नाय । शुष्मिणे । देवतम् । ब्रह्म । गायत ॥४॥ प्र । शंस । गोए । अघ्न्यम् । क्रीळम् । यत् । शर्धः । मारुतम् । जम्भै । रसस्य । ववृधे ॥५॥ कः । वः । वर्षिष्ठः । आ। नरः । दिवः । च । ग्मः । च । धूतयः । यत् । सीम् । अन्तम् । न । धूनुथ ॥६॥ नि । वः । यामाय । मानुषः । दधे । उग्राय । मन्यवै । जिहीत । पर्वतः। गिरिः
For Private and Personal Use Only