________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
Padapātha
I. 39. 16 अद्य । सुऽमनाः । उत । अपरम् । यझिं । देवान् । सुऽवीयर्या ॥६॥ तम् । घ । ईम् । इत्था । नमखिनः । उप । खऽराजम् । आसते । होत्राभिः । अग्निम् । मनुषः । सम् । इन्धते । तितिवांसः । अति । सिधः ॥७॥ नन्तः। वृत्रम् । अतरन् । रोदसी इति । अ॒पः । उरु । क्षयाय । चक्रिरे । भुव॑त् । कण्वे । वृर्षा । द्युम्नी । आऽहुतः । क्रन्दत् । अश्वः । गोऽइष्टिषु ॥८॥ सम् । सीदस्व । महान् । असि । शोचस्व । देवऽवीतमः । वि । धूमम् । अग्ने । अरुषम् । मियेध्य । सृज । प्रशस्त । दर्शतम् ॥९॥ यम् । त्वा । देवासः । मनवे । दधुः । इह । यजिष्ठम् । हव्यवाहन । यम् । कण्वः । मेध्यऽअतिथिः । धनऽस्मृतम् । यम् । वृर्षा । यम् । उपऽस्तुतः ॥१०॥ यम् । अग्निम् । मेध्यऽअतिथिः । कण्वः। ईधे । ऋतात् । अधि । तस्य । प्र। इषः । दीदियुः । तम् । इमाः । ऋचः । तम् । अग्निम् । वर्धयामसि ॥ ११ ॥ रायः । पूर्धि । स्वधाऽवः । अस्ति । हि । ते । अग्ने । देवेषु । आप्यम् । त्वम् । वाज॑स्य । श्रुत्य॑स्य । राजसि । सः । नः। मृळ । महान् । असि ॥१२॥ ऊर्ध्वः । ॐ इति । सु । नः । ऊतये । तिष्ठं । देवः । न । सविता । ऊर्ध्वः । वाजस्य । सनिता । यत् । अञ्जिऽभिः । बाघभिः । विऽहयामहे ॥१३॥ ऊर्ध्वः । नः । पाहि । अंहसः । नि । केतुर्ना । विश्वम् । सम् । अत्रिणम् । दह । कृधि । नः । ऊर्ध्वान् । चराय । जीवसे । विदाः । देवेषु । नः । दुवैः ॥१४॥ पाहि । नः । अग्ने । रक्षसः । पाहि । धूर्तेः । अराव्णः । पाहि । रिपतः । उत । वा । जिघौसतः। बृहद्भानो इति बृहत्ऽभानो । यविष्ठय ॥१५॥ घनाऽईव । विष्वक् । वि । जहि । अराव्णः । तपुःऽजम्भ । यः।
For Private and Personal Use Only