________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
35
I. 36.6
Padapāțha सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि ॥८॥ हिरण्यपाणिः । सविता । विचर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते । अप । अीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति ॥९॥ हिरण्यऽहस्तः । असुरः । सुनीथः । सुऽमृळीकः । खवान् । यातु । अर्वाङ् । अपऽसेर्धन् । रक्षसः । यातुऽधानान् । अस्थात् । देवः । प्रतिऽदोषम् । गृणानः ॥१०॥ ये । ते । पन्थाः । सवितरित । पूर्व्यासः । अरेणवः । सुऽकृताः । अन्तरिक्षे । तेभिः । नः। अद्य । पथिभिः । सुऽगेभिः । रक्षं । च । नः । अधि । च । ब्रहि । देव ॥११॥
I. 36.
प्र। वः । यह्वम् । पुरूणाम् । विशाम् । देवऽयतीनाम् । अग्निम् । सुउक्लेमिः । वचःऽभिः । ईमहे । यम् । सीम् । इत् । अन्ये । ईळते ॥१॥ जासः । अग्निम् । दधिरे । सहःऽवृधम् । हविष्म॑न्तः । विधेम । ते । सः । त्वम् । नः। अद्य । सुऽमनाः । इह । अविता । भव । वाजेषु । सन्त्य ॥२॥ प्र । त्वा । दूतम् । वृणीमहे । होतारम् । विश्वऽवैदसम् । महः । ते । सतः । वि । चरन्ति । अर्चयः । दिवि । स्पृशन्ति । भानवः ॥३॥ देवासः । त्वा । वरुणः । मित्रः । अर्थमा । सम् । दूतम् । प्रत्नम् । इन्धते । विश्वम् । सः । अग्ने । जयति । त्वया । धनम् । यः । ते । ददाश । मर्त्यः ॥४॥ मन्द्रः । होता । गृहऽपतिः । अग्ने । दूतः । विशाम् । असि । त्वे इति । विश्वा । सम्ऽगतानि । व्रता । ध्रुवा । यानि । देवाः । अकृण्वत ॥५॥ त्वे इति । इत् । अग्ने । सुऽभगे । यविष्ठय । विश्वम् । आ । हूयते । हविः । सः । त्वम् । नः ।
For Private and Personal Use Only