SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 Padapātha I. 35.8 वाम् । अव॑से । जोहवीमि । वृधे । च । नः । भवतम् । वार्जऽसातौ १२॥ I. 35. ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अव॑से । ह्वयामि । रात्रीम् । जगतः । निऽवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये ॥१॥ आ । कृष्णेन । रजसा । वर्तमानः । निऽवेशयन् । अमृतम् । मत्यम् । च । हिरण्ययेन । सविता । रथेन । श्रा । देवः । याति । भुवनानि । पश्यन् ॥२॥ याति । देवः । प्रऽवता । याति । उत्ऽवा । याति । शुभ्राभ्याम् । यजतः । हरिऽभ्याम् । आ । देवः । याति । सविता । पराऽवतः । अयं । विश्वा । दुःऽइता । बाधमानः ॥३॥ अभिऽवृतम् । कृशनैः । विश्वरूपम् । हिरण्यऽशम्यम् । यजतः । बृहन्तम् । आ । अस्थात् । रथम् । सविता । चित्रभानुः । कृष्णा । रजांसि । तविषीम् । दधानः ॥४॥ वि । जान् । श्यावाः । शितिऽपादः । अख्यन् । रथम् । हिरण्यऽप्रउगम् । वहन्तः । शश्वत् । विशः। सवितुः । दैव्य॑स्य । उपऽयै । विश्वा । भुवनानि । तस्थुः ॥५॥ तिस्रः। द्यावः । सवितुः । द्वौ । उपऽस्था । एका । यमस्य । भुवने । विरापाट् । आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊँ इति । तत् । चिकैतत् ॥६॥ वि । सुऽपर्णः । अन्तरिक्षाणि । अख्यत् । गभीरज्वैपाः । असुरः । सुनीथः । कं । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान ॥७॥ अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्वं । योजना । सप्त । सिन्धून् । हिरण्यऽअक्षः । न । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy