________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 34. 12
Padapātha. पिन्वतम् ॥४॥ त्रिः । नः। रयिम् । वहतम् । अश्विना । युवम् । त्रिः। देवऽताता । त्रिः । उत । अवतम् । धियः । त्रिः। सौभगऽत्वम् । त्रिः । उत । श्रवांसि । नः । त्रिऽस्थम् । वाम् । सूरै । दुहिता । आ । रुहत् । रर्थम् ॥५॥ त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवानि । त्रिः । ॐ इति । दत्तम् । अत्ऽभ्यः । ओमानम् । शम्ऽयोः । ममकाय । सूनवे । त्रिऽधातु । शर्म । वहतम् । शुभः । पती इति ॥६॥ त्रिः । नः । अश्विना । यजता । दिवेऽदिवे । परि । त्रिऽधातु । पृथिवीम् । अशायतम् । तिस्रः । नासत्या । रथ्या । पराऽवतः। आत्माऽईव । वातः । स्वसराणि । गच्छतम् ॥७॥ त्रिः। अश्विना । सिन्धुऽभिः । सप्तमातृऽभिः । त्रयः । आऽहावाः । त्रेधा । हविः । कृतम् । तस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथे इति । धुऽभिः । अक्तऽभिः। हितम् ॥८॥ के । त्री। चक्रा । त्रिऽवृतः । रथस्य । के । त्रयः । वन्धुरः। ये । सऽनीळाः । कदा । योगः । वाजिनः । रासंभस्य । येन । यज्ञम् । नासत्या । उपऽयाथः ॥९॥ आ । नासत्या । गच्छतम् । हुयते । हविः। मध्वः। पिबतम् । मधुभिः । आसऽभिः । युवोः । हि । पूर्वम् । सविता । उपसः । रथम् । ऋताय । चित्रम् । घृतऽव॑न्तम् । इष्यति ॥१०॥ आ । नासत्या । त्रिभिः । एकादशैः । इह । देवेभिः। यातम् । मधुऽपेयम् । अश्विना । प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुर्वा ॥११॥ आ। नः । अश्विना । त्रिऽवृर्ता । रथैन । अर्वाच॑म् । रयिम् । वहतम् । सुऽवीरम् । शृण्वन्तो ।
॥९
॥
For Private and Personal Use Only