________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
I. 34.4
Padapatha यावत् । ओजः । वज्रेण । शत्रुम् । अवधीः । पृतन्युम् ॥१२॥ अभि । सिध्मः । अजिगात् । अस्य । शत्रून् । वि । तिग्मेन । वृषभेण । पुरः । अभेत् । सम् । वज्रेण । असृजत् । वृत्रम् । इन्द्रः । प्र । स्वाम् । मतिम् । अतिरत् । शाशदानः ॥१३॥ आवः । कुसम् । इन्द्र । यसिन् । चाकन् । प्र । आवः । युध्यन्तम् । वृषभम् । दर्शऽद्युम् । शफऽच्युतः । रेणुः । नक्षत । द्याम् । उत् । श्वैत्रेयः । नृऽसह्याय । तस्थौ ॥१४॥ आवः । शर्मम् । वृषभम् । तुग्रासु । क्षेत्रऽजेषे । मघऽवन् । श्वित्र्यम् । गाम् । ज्योक् । चित् । अत्रै । तस्थिवांसः । अक्रन् । शत्रुज्यताम् । अधरा । वेदना । अकरित्यकः ॥ १५॥
____I. 34.
___ त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । विभुः । वाम् । यामः । उत । रातिः । अश्विना । युवोः । हि । यन्त्रम् । हिम्याऽइव । वाससः । अभिऽआर्यसेन्या । भवतम् । मनीषिभिः ॥१॥ त्रयः । पवयः । मधुवाहने । रथे । सोम॑स्य । वेनाम् । अनु । विश्व । इत् । विदुः । त्रयः । स्कम्भासः । स्कभितासः । आरभे । त्रिः । नक्तम् । याथः । त्रिः। ऊँ इति । अश्विना । दिवा ॥२॥ समाने । अहन् । त्रिः । अवद्यऽगोहना । त्रिः। अद्य । यज्ञम् । मधुना । मिमिक्षतम् । त्रिः । वाजऽवतीः । इषः । अश्विना । युवम् । दोषाः । असभ्य॑म् । उपसः । च । पिन्वतम् ॥३॥ त्रिः । वर्तिः । यातम् । त्रिः । अनुऽव्रते। जनै । त्रिः। सुप्रऽअव्ये । त्रेधाऽइव । शिक्षतम् । त्रिः । नान्यम् । वहतम् । अश्विना । युवम् । त्रिः। पृक्षः । असे इति । अक्षराऽइव ।
For Private and Personal Use Only