________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 33. 12 Padapātha
31 प्रऽवृद्ध ॥३॥ वधीः । हि । दस्युम् । धनिनम् । घनेन । एकः । चरन् । उपऽशाकेमिः । इन्द्र । धनौः । अधि। विषणक् । ते । वि । आयन् । अय॑ज्वानः । सनकाः । प्रऽइतिम् । ईयुः ॥४॥ परी । चित् । शीर्षा । ववृजुः । ते । इन्द्र । अय॑ज्वानः । यज्वऽभिः । स्पर्धेमानाः । प्र। यत् । दिवः । हरिऽवः । स्थातः । उग्र । निः । अवतान् । अधमः । रोदस्योः ॥५॥ अयुयुत्सन् । अनवद्यस्य । सेनाम् । अयातयन्त । क्षितयः । नवऽग्वाः । वृषऽयुधः । न । वधयः । निःऽअष्टाः । प्रवत्ऽभिः । इन्द्रात् । चितयन्तः । आयन् ॥६॥ त्वम् । एतान् । रुदतः । जक्षतः । च । अयोधयः । रजसः । इन्द्र । पारे । अर्व । अदहः । दिवः । आ । दस्युम् । उच्चा । प्र। सुन्वतः । स्तुवतः । शंसम् । आवः ॥७॥ चक्राणासः । परिऽनहम् । पृथिव्याः । हिरण्येन । मणिनो । शुम्भमानाः । न । हिन्वानासः । तितिरुः । ते । इन्द्रम् । परि । स्पर्शः । अदधात् । सूर्येण ॥८॥ परि । यत् । इन्द्र । रोदसी इति । उभे इति । अqभोजीः । महिना । विश्वतः । सीम् । अमन्यमानान् । अभि । मन्यमानैः। निः । ब्रह्मभिः । अधमः । दस्युम् । इन्द्र ॥९॥ न । ये । दिवः । पृथिव्याः । अन्तम् । आपुः । न । मायाभिः । धनऽदाम् । परिऽअभूवन् । युजम् । वज्रम् । वृषभः । चक्रे । इन्द्रः । निः । ज्योतिषा । तमसः । गाः । अधुक्षत् ॥१०॥ अनु । स्वधाम् । अक्षरन् । आपः । अस्य । अव॑र्धत । मध्यै । आ । नाव्यानाम् । सधीचीनेन । मनसा । तम् । इन्द्रः । अोर्जिष्ठेन । हन्मना । अहन् । अभि । द्यून् ॥११॥ नि । अविध्यत् । इलीबिशस्य । दृव्हा । वि । शृङ्गिणम् । अभिनत् । शुष्णम् । इन्द्रः । यावत् । तरः । मघवन् ।
For Private and Personal Use Only