________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
Padapāțha
I. 33. 3 ऽइव । गावः । अपाम् । बिलम् । अर्पिऽहितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार ॥११॥ अश्व्यः । वारः। अभवः । तत् । इन्द्र । सके । यत् । त्वा । प्रतिऽअर्हन् । देवः । एकः । अर्जयः । गाः । अर्जयः । शूर । सोमम् । अव । असृजः । सतवे । सप्त । सिन्धून् ॥१२॥ न । अमै । विऽद्युत् । न । तन्यतुः। सिसेध । न । याम् । मिहम् । अकिरत् । ह्रादुर्निम् । च । इन्द्रः । च । यत् । युयुधाते इति । अहिः। च । उत । अपरीभ्यः । मघऽवा । वि । जिग्ये ॥१३॥ अहैः । यातारम् । कम् । अपश्यः । इन्द्र । हृदि । यत् । ते । जनपः । भीः । अगच्छत् । नये । च । यत् । नवतिम् । च । स्रवन्तीः। श्येनः । न । भीतः । अतरः । रजौसि ॥१४॥ इन्द्रः। यातः । अवऽसितस्य । राजा । शर्मस्य । च । शृङ्गिणः । वज्रऽबाहुः । सः । इत् । ऊँ इति । राजा । क्षयति । चर्षणीनाम् । अरान् । न । नेमिः । परि । ता । बभूव ॥१५॥
I. 33.
__आ । इत । अाम । उप । गव्यन्तः । इन्द्रम् । अस्माकम् । सु । प्रऽमतिम् । ववृधाति । अनामृणः । कुवित् । आत् । अस्य । रायः । गाम् । केतम् । परम् । आऽवर्जते । नः ॥१॥ उप । इत् । अहम् । धनऽदाम् । अप्रतिऽइतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि । इन्द्रम् । नमस्यन् । उपऽमेभिः । अझैः । यः । स्तोतऽभ्यः । हव्यः । अस्ति । यामन् ॥२॥ नि । सर्वेऽसेनः । इषुऽधीन् । असक्त । सम् । अर्यः । गाः। अजति । यस्य । वष्टिं । चोष्कृयमाणः। इन्द्र । भूरि । वामम् । मा । पणिः । भूः । अस्मत् । अधि ।
For Private and Personal Use Only