________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 32. 11
Padapatha. स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥२॥ वृषऽयमणिः । अवृणीत । सोमम् । त्रिऽद्रकेषु । अपिबत् । सुतस्य॑ । आ । सायकम् । मघवा । अदत्त । वज्रम् । अर्हन् । एनम् । प्रथमज्जाम् । अहीनाम् ॥३॥ यत् । इन्द्र । अर्हन् । प्रथमज्जाम् । अहीनाम् । श्रात् । मायिनाम् । अमिनाः । प्र । उत । मायाः । आत् । सूर्यम् । जनयन् । द्याम् । उपसम् । तादीना। शत्रुम् । न । किले । विवित्से ॥४॥ अर्हन् । वृत्रम् । वृत्रऽतरम् । विऽसम् । इन्द्रः। वज्रेण । महता । वधेन । स्कन्धौसिऽइव । कुलिशेन । विऽवृक्णा । अहिः । शयते । उपऽपृक् । पृथिव्याः ॥५॥ अयोद्धाऽइव । दुःऽमदः। आ । हि । जुह्वे । महाऽवीरम् । तुविऽवाधम् । ऋजीपम् । न । अतारीत् । अस्य । सम्ऽऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्रऽशत्रुः ॥६॥ अपात् । अहस्तः । अपृतन्यत् । इन्द्रम् । श्रा । अस्य । वज्रम् । अधि । सानौ । जघान । वृष्णः । वधिः । प्रतिऽमानम् । बुर्भूषन् । पुरुऽत्रा। वृत्रः । अशयत् । विऽग्रस्तः ॥७॥ नदम् । न । भिन्नम् । अमुया । शया॑नम् । मनः । रुहाणाः। अति । यन्ति । आपः। याः। चित् । वृत्रः । महिना । परिऽअतिष्ठत् । तासांम् । अहिः । पत्सुतःऽशीः । बभूव ॥८॥ नीचाऽवयाः । अभवत् । वृत्रऽपुत्रा । इन्द्रः । अस्याः । अर्व । वर्धः । जभार । उत्तरा । सः । अधरः । पुत्रः । आसीत् । दानुः । शये । सहऽवत्सा । न । धेनुः ॥९॥ अतिष्ठन्तीनाम् । अनिऽवेशनानाम् । काष्ठानाम् । मध्ये । निऽहितम् । शरीरम् । वृत्रस्य॑ । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्रेऽशत्रुः ॥१०॥ दासऽपत्नीः । अहिऽगोपाः । अतिष्ठन् । निरुद्धाः । आपः। पणिना
For Private and Personal Use Only