________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
Padapatha
I.32. 2 त्वम् । अग्ने । यज्य॑वे । पायुः । अन्तरः । अनिषङ्गाय । चतुःऽअक्षः । इध्यसे । यः । रातऽहव्यः । अवृकार्य । धाय॑से । कीरेः । चित् । मन्त्रम् । मनसा । वनोर्षि । तम् ॥१३॥ त्वम् । अग्ने । उरुऽशंसाय । वाघते । स्पार्हम् । यत् । रेक्णः । परमम् । वनोपि । तत् । आध्रस्य । चित् । प्रऽमतिः । उच्यसे । पिता । प्र । पाकम् । शास्सि । प्र। दिशः । विदुःऽतरः ॥१४॥ त्वम् । अग्ने । प्रयतऽदक्षिणम् । नरम् । वर्मऽइव । स्यूतम् । परि । पासि । विश्वतः । स्वादुऽक्षा । यः । वसतौ । स्योनऽकृत् । जीवऽयाजम् । यजते । सः । उपऽमा । दिवः ॥१५॥ इमाम् । अग्ने । शरर्णिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् । आपिः। पिता । प्रऽमतिः । सोम्यानाम् । भृमिः । असि । ऋषिऽकृत् । मर्त्यानाम् ॥१६॥ मनुष्वत् । अग्ने । अङ्गिरवत् । अङ्गिरः । ययातिऽवत् । सदने । पूर्वऽवत् । शुचे । अच्छे । याहि । आ । वह । दैव्यम् । जनम् । आ । सादय । बहिर्षि । यतिं । च । प्रियम् ॥१॥ एतेन । अग्ने । ब्रह्मणा । ववृधस्व । शक्ती । वा । यत् । ते । चकम । विदा । वा । उत । प्र । नेषि । अभि । वस्यः । असान् । सम् । नः । सृज । सुऽमत्या । वाजेऽवत्या ॥१८॥
___I. 32. इन्द्रस्य । नु । वीर्याणि । प्र । वोचम् । यानि । चकार । प्रथमानि । वज्री । अहन् । अर्हिम् । अनु । अ॒पः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥१॥ अर्हन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्से । वज्रम् । खयम् । ततक्ष । वाश्राःऽईव । धेनवः ।
ववृधस्व।
For Private and Personal Use Only