________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 31. 12
Padapātha पित्रोः । मुच्यसे । परि । आ । त्वा । पूर्वम् । अनयन् । आ । अपरम् । पुनरिति ॥४॥ त्वम् । अग्ने । वृषभः । पुष्टिऽवर्धनः । उद्यतऽस्रचे । भवसि । श्रवाय्यः । यः। आऽहुतिम् । परि । वेद । वर्षट्ऽकृतिम् । एकऽआयुः । अz। विशः। आऽविवाससि ॥५॥ त्वम् । अग्ने । वृजिनऽवर्तनिम् । नरम् । समन् । पिपर्षि । विदथे । विऽचर्षणे । यः । शूरऽसाता । परिऽतक्म्ये । धनै । दभ्रेभिः । चित् । सम्ऽऋता । हंसि । भूयसः ॥६॥ त्वम् । तम् । अग्ने । अमृतऽत्वे । उतऽतमे । मतम् । दधासि । श्रवसे । दिवेऽदिवे । यः । ततृषाणः । उभाय । जन्मने । मयः । कृणोषि । प्रयः । आ । च । सूरयै ॥७॥ त्वम् । नः । अग्ने । सनये । धनानाम् । यशसम् । कारुम् । कृणुहि । स्तानः । ऋध्याम । कर्म । अपर्सा । नवैन । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥८॥ त्वम् । नः । अग्ने । पित्रोः । उपऽस्थे । आ । देवः । देवेषु । अनवद्य । जागृविः । तनूऽकृत् । बोधि । प्रऽमतिः। च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे ॥९॥ त्वम् । अग्ने । प्रऽमतिः । त्वम् । पिता । असि । नः। त्वम् । वयःऽकृत् । तव । जामयः । वयम् । सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुऽवीरम् । यन्ति । व्रतऽपाम् । अदाभ्य ॥१०॥ त्वाम् । अग्ने । प्रथमम् । आयुम् । आयवै । देवाः । अकृण्वन् । नहुषस्य । विश्पतिम् । इळाम् । अकृण्वन् । मनुषस्य । शासनीम् । पितुः । यत् । पुत्रः । ममकस्य । जायते ॥११॥ त्वम् । नः । अग्ने । तव । देव । पायुऽमिः । मघोनः । रक्ष । तन्वः । च । वन्ध । त्राता । तोकस्य । तनये । गाम् । असि । अनिमेषम् । रक्षमाणः। तव । व्रते ॥१२॥
For Private and Personal Use Only