________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
26
Padapatha
I. 31. 4 कामम् । जरितॄणाम् । ऋणोः । अक्षम् । न । शचीभिः ॥१५॥ शश्वत् । इन्द्रः । पोर्पुथभिः । जिगाय । नानदऽभिः । शाश्वसत्ऽभिः । धनानि । सः। नः । हिरण्यऽरथम् । दंसनाऽवान् । सः । नः । सनिता । सनये । सः । नः । अदात् ॥१६॥ आ । अश्विनौ । अश्वऽवत्या । इषा । यातम् । शवीरया । गोऽम॑त् । दस्रा । हिरण्यऽवत् ॥१७॥ समानऽयोजनः । हि । वाम् । रथः । दसौ । अमर्त्यः । समुद्रे । अश्विना । ईयते ॥१८॥ नि । अन्यस्य॑ । मूर्धनि । चक्रम् । रथस्य । येमथुः । परि । द्याम् । अन्यत् । ईयते ॥१९॥ कः । ते । उपः । कधऽप्रिये । भुजे । मतः । अमर्ये । कम् । नक्षसे । विभाऽवरि ॥२०॥ वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् । अश्वै । न । चित्रे । अरुषि ॥२१॥ त्वम् । त्येभिः। आ । गहि । वाजेभिः । दुहितः । दिवः । अस्से इति । रयिम् । नि । धारय ॥२२॥
I. 31. त्वम् । अग्ने । प्रथमः । अङ्गिराः । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखो । तव । व्रते । कवयः । विद्मनाऽअपसः । अजायन्त । मरुतः। भ्राज॑त्ऽऋष्टयः ॥१॥ त्वम् । अग्ने। प्रथमः । अङ्गिरःऽतमः । कविः । देवानाम् । परि । भूषसि । व्रतम् । विऽभुः । विश्वमै । भुवनाय । मेधिरः। द्विऽमाता । शयुः । कतिधा । चित् ।
आयवै ॥२॥ त्वम् । अग्ने । प्रथमः । मातरिश्वने । आविः । भव । सुक्रतुऽया । विवक्षते । अरैजेताम् । रोदसी इति । होतृऽयं । असनोः । भारम् । अय॑जः । महः । वसो इति ॥३॥ त्वम् । अग्ने । मनवे । द्याम् । अवाशयः । पुरूरवसे । सुऽकृतै । सुकृत्ऽतरः । श्वात्रेण । यत् ।
For Private and Personal Use Only