________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 30. 15
25
Padapātha
I. 30. आ । वः । इन्द्रम् । क्रिविम् । यथा । वाजऽयन्तः । शतऽक्रतुम् । मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥१॥ शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्ऽआशिराम् । आ । इत् । ॐ इति । निम्नम् । न । रीयते ॥२॥ सम् । यत् । माय । शुष्मिण । एना । हि । अस्य । उदरै । समुद्रः । न । व्यचः । दधे ॥३॥ अयम् । ॐ इति । ते । सम् । अतसि । कपोतःऽइव । गर्भऽधिम् । वचः । तत् । चित् । नः ।
ओहसे ॥४॥ स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । विऽभूतिः । अस्तु । सूनृतां ॥५॥ ऊर्ध्वः । तिष्ठ । नः । ऊतये । असिन् । वाजे । शतक्रतो इति शतक्रतो । सम् । अन्येषु । ब्रवावहै ॥६॥ योगेऽयोगे । तवःऽतरम् । वाजेऽवाजे । हवामहे । सखायः। इन्द्रम् । ऊतये ॥७॥ आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊतिभिः । वाजेभिः । उप । नः । हवम् ॥८॥ अनु । प्रनस । ओकसः। हुवे । तुविऽप्रतिम् । नरम् । यम् । ते । पूर्वम् । पिता । हुवे ॥९॥ तम् । त्वा । वयम् । विश्वऽवार । आ । शास्महे । पुरुऽहूत । सखै । वसो इति । जरितृऽभ्यः ॥१०॥ अ॒साकम् । शिप्रिणीनाम् । सोम॑ऽपाः । सोमऽपानाम् । सखै । वज्रिन् । सखीनाम् ॥११॥ तथा । तत् । अस्तु । सोमऽपाः । सखे । वज्रिन् । ता । कृणु । या । ते । उश्मसि । इष्टयै ॥१२॥ रेवतीः । नः । सधऽमादै । इन्द्रे । सन्तु । तुविऽवाजाः । क्षुऽमन्तः । याभिः । मदैम ॥१३॥ आ। घ । त्वाऽवान् । त्मना । श्राप्तः । स्तोतृऽभ्यः । धृष्णो इति । इयानः । ऋणोः । अक्षम् । न । चक्रयोः ॥१४॥ आ । यत् । दुर्वः। शतक्रतो इति शतऽक्रतो । आ ।
For Private and Personal Use Only