________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapatha
I. 29.7
सातमा । ता । हि । उच्चा । विजभृतः । हरी इवेति हरीऽइव । अन्धांसि । बसता ॥७॥ ता । नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृभिः । इन्द्राय । मधुऽमत् । सुतम् ॥८॥ उत् । शिष्टम् । चम्बोः । भर । सोमम् । पवित्रे । आ। सृज । नि । धेहि । गोः । अधि । त्वचि ॥९॥
I. 29. यत् । चित् । हि । सत्य । सोमपाः । अनाशस्ताःऽईव । मसि । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वैषु । शुनिए । सहस्रेषु । तुविष्मघ ॥१॥ शिप्रिन् । वाजानाम् । पते । शचीऽवः । तव । दंसना । आ । तु । नः । इन्द्र । शंसय । गोएं । अश्वैषु । शुभ्रिषू । सहस्रेषु । तुविष्मघ ॥२॥ नि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने इति । आ । तु । नः । इन्द्र । शंसय । गोए । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥३॥ ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभिर्यु । सहस्रेषु । तुविऽमघ ॥४॥ सम् । इन्द्र । गर्दभम् । मृण। नुवन्तम् । पापा । अमुया । आ । तु । नः । इन्द्र । शंसय । गोए । अश्वैषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥५॥ पाति । कुण्डणाच्या । दूरम् । वातः । वात् । अधि । आ। तु । नः । इन्द्र । शंसय । गोषु । अश्वैषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥६॥ सर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदार्श्वम् । श्रा। तु । नः । इन्द्र । शंसय । गोर्छ । अश्वैषु । शुभियुं । सहस्रेषु । तुविऽमघ ॥७॥
For Private and Personal Use Only