________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
23
I. 28.7
Padapătha शवतीः । इषः ॥७॥ नकिः । अस्य । सहन्त्य । परिऽएता । कयस्य । चित् । वाजः । अस्ति । श्रवायः ॥८॥ सः । वार्जम् । विश्वऽचर्षणिः । अवत्ऽभिः । अस्तु । तरुता । विप्रेभिः । अस्तु । सनिता ॥९॥ जराऽबोध । तत् । विविड्डि । विशेऽविशे । यज्ञियाय । स्तोम॑म् । रुद्राय । दृशीकम् ॥१०॥ सः। नः । महान् । अनिऽमानः । धूमकेतुः । पुरुऽचन्द्रः। धिये । वाजाय । हिन्वतु ॥११॥ सः । रेवान्ऽईव । विश्पतिः । दैव्यः । केतुः। शृणोतु । नः । उक्थैः । अग्निः। बृहत्ऽभानुः ॥१२॥ नमः। महत्ऽभ्यः । नमः । अर्भकेभ्यः । नमः । युवऽभ्यः । नमः । आशिनेभ्यः । यजाम । देवान् । यदि । शनाम । मा । ज्यायसः । शंसम् । आ । वृक्षि । देवाः ॥१३॥
तु
I. 28.
यत्र । ग्राा । पृथुऽव॒नः । ऊर्ध्वः । भवति । सोतवे । उलूखेलऽसुतानाम् । अब । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥१॥ यत्र । द्वौऽईव । जघना । अधिऽसवन्या । कृता । उलूर्खलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥२॥ यत्र । नारी । अपऽच्यवम् । उपऽच्यवम् । च । शिक्षते । उलूर्खलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥३॥ यत्र । मन्थाम् । विऽधनते । रश्मीन् । यमितवैऽइव । उलूखलऽसुतानाम् । अव । इत् । ॐ इति । इन्द्र । जल्गुलः ॥४॥ यत् । चित् । हि । त्वम् । गृहेऽगृहे । उलूखलक । युज्यसै । इह । युमत्तमम् । वद । जयताम् इव । दुन्दुभिः ॥५॥ उत । स्म । ते । वनस्पते । वातः । वि । वाति । अग्रम् । इत् । अथो इति । इन्द्राय । पातवे । सुनु । सोम॑म् । उलूखल ॥६॥ आयजी इत्या॑ऽयजी । वाज
For Private and Personal Use Only