________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
22
पप
।
Padapatha
I. 27.7 सूनवै । पिता । आपिः । यजति । आपये । सखा । सख्यै । वरेण्यः ॥३॥ श्रा । नः । बर्हिः । रिशादसः । वरुणः। मित्रः । अर्यमा । सीदन्तु । मनुषः । यथा ॥४॥ पूर्य । होतः । अस्य । नः । मन्दस्व । सख्यस्य । च । इमाः । ॐ इति । सु । श्रुधि । गिरः ॥५॥ यत् । चित् । हि । शवता । तो । देवम्ऽदेवम् । यजामहे । त्वे इति । इत् । हुयते । हविः ॥६॥ प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः । प्रियाः । सुऽअग्नयः । वयम् ॥७॥ सुऽअग्नयः । हि । वार्यम् । देवासः । दधिरे । च । नः । सुऽअ॒ग्नयः । मनामहे ॥८॥ अथ । नः । उभयेषाम् । अमृत । म-नाम् । मिथः । सन्तु । प्रऽशस्तयः ॥९॥ विश्वेभिः । अग्ने । अग्निभिः । इमम् । यज्ञम् । इदम् । वचः । चनः । धाः । सहसः । यहो इति ॥१०॥
I. 27. अश्वम् । न । त्वा । वारऽवन्तम् । बन्दध्यै । अग्निम् । नमःऽभिः । सम्ऽराजन्तम् । अध्वराणाम् ॥१॥ सः । घ । नः। सूनुः । शव॑सा । पृथुप्रगामा । सुऽशेवः । मीद्वान् । अस्माकम् । बभूयात् ॥२॥ सः । नः । दूरात् । च । आसात् । च । नि । मात् । अघऽयोः । पाहि । सदम् । इत् । विश्वऽआयुः ॥३॥ इमम् । ॐ इति । सु। त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् । अग्ने । देवेषु । प्र । वोचः ॥४॥आ। नः। भज । परमेषु । आ । वाजेषु । मध्यमेषु । शिक्ष । वखः । अन्तमस्य ॥५॥ विऽभक्ता । असि । चित्रभानो इति चित्रऽभानो। सिन्धौः। ऊौं । उपाके । श्रा। सद्यः। दाशुषे । क्षरसि ॥६॥ यम् । अग्ने । पृत्सु । मत्य॑म् । अवाः। वाजेषु । यम् । जुनाः । सः। यन्ता ।
For Private and Personal Use Only