________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 103.5 Padapāțha
105 अमात्रम् । त्वा । धिषणां । तित्विषे । मही । अर्ध । वृत्राणि । जिनसे । पुरम्ऽदर ॥७॥ त्रिविष्टिऽधातु । प्रतिऽमानम् । ओज॑सः । तिस्रः। भूमीः। नृपते । त्रीणि । रोचना । अति । इदम् । विश्वम् । भुवनम् । ववक्षिण । अशत्रुः । इन्द्र । जनुषा । सनात् । असि ॥८॥ त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः । सः । इमम् । नः । कारुम् । उपऽमन्युम् । उतऽभिदम् । इन्द्रः । कृणोतु । प्रऽसवे । रथम् । पुरः ॥९॥ त्वम् । जिगेथ । न । धा । रुरोधिथ । अर्भेषु । श्राजा । मघऽवन् । महत्ऽसु । च । त्वाम् । उग्रम् । अव॑से । सम् । शिशीमसि । अर्थ । नः । इन्द्र । हव॑नेषु । चोदय ॥१०॥ विश्वाहा । इन्द्रः । अधिवक्ता । नः । अस्तु । अपरिऽहृताः । सनुयाम । वार्जम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः॥११॥
____I. 103. तत् । ते। इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः। पुरा। इदम् । क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमित । पृच्यते । समनाऽईव । केतुः ॥१॥ सः। धारयत् । पृथिवीम् । पप्रथत् । च । वत्रैण । हत्वा । निः । अ॒पः । ससर्ज । अर्हन् । अहिम् । अभिनत् । रौहिणम् । वि । अर्हन् । विऽसम् । मघवा । शचीभिः ॥२॥सः। जातूऽभर्मा । श्रऽदधानः। ओजः । पुरः। विभिन्दन् । अचरत् । वि । दासीः । विद्वान् । वज्रिन् । दस्य॑वे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥३॥ तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघवा । नाम । बिभ्रत् । उपऽप्रयन् । दस्युऽहत्याय । वज्री। यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥४॥ तत् । अस्य । इदम् ।
For Private and Personal Use Only