SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 Padapātha I. 104.5 पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीयर्याय । सः। गाः। अविन्दत् । सः। अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥५॥ भूरिऽकर्मणे । वृषभाय । वृष्णै । सत्यऽशुष्माय । सुनवाम । सोमम् । यः। आऽदृत्य । परिपन्थीऽइव। शूरः । अय॑ज्वनः । विऽभजन् । एति । वेदः ॥६॥ तत् । इन्द्र । प्रऽइव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिंम् । अर्नु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अर्नु । त्वा ॥७॥ शु णम् । पिघुम् । कुर्यवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः। पृथिवी । उत । द्यौः ॥८॥ I. 104. योनिः । ते । इन्द्र । निऽसदै । अकारि । तम् । आ। नि। सीद। खानः। न । अर्वी । विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्रऽपित्वे ॥१॥ ओ इति । त्ये । नरः । इन्द्रम् । ऊतये। गुः । नु। चित् । तान् । सद्यः । अव॑नः । जगम्यात् । देवासः । मन्युम्। दासस्य । श्वनन् । ते । नः। आ।वक्षन् । सुविताये। वर्णम् ॥२॥ अव । त्मनो । भरते । केतऽवेदाः । अव । त्मना । भरते । फेनम् । उदन् । क्षीरेण । स्नातः । कुर्यवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥३॥ युयोपं । नाभिः । उपरस्य । आयोः। प्र। पूर्वाभिः । तिरते । राष्टिं । शूरः । अञ्जसी । कुलिशी । वीरऽपत्नी । पर्यः । हिन्वानाः । उदभिः। भरन्ते ॥४॥ प्रति । यत् । स्था। नीथा । अदर्शि । दस्यौः । ओकः। न । अच्छे। सदनम् । जानती। गात् । अर्ध । स्म । नः । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy