________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 105.4
107
Padapatha. मघऽवन् । चकृतात् । इत् । मा। नः । मघाऽईव। निष्पपी। परी।दाः॥५॥ सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्ऽसु । अनागाःऽत्वे । आ । भज । जीवऽशसे । मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । अद्धितम् । ते महते । इन्द्रियार्य ॥६॥ अर्ध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्त्र । महते । धाय । मा। नः । अकृते । पुरुहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयंः । आऽसुतिम् । दाः । ॥७॥ मा । नः । वधीः । इन्द्र । मा । परी । दाः । मा। नः। प्रिया । भोज॑नानि । प्र । मोषीः । आण्डा । मा । नः । मघवन् । शक्र । निः। भेत् । मा । नः । पात्रो । भेत् । सहऽजानुषाणि ॥८॥ अर्वाङ् । आ । इहि । सोमऽकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । माय । उरुऽव्याः । जठरे । आ । वृषस्व । पिताऽईव । नः । शृणुहि । हूयमानः ॥९॥
I. 105. चन्द्रमाः । अप्ऽसु । अन्तः । आ । सुऽपर्णः । धावते । दिवि । न । वः । हिरण्यऽनेमयः । पदम् । विन्दन्ति । विद्युतः । वित्तम् । मे । अस्य । रोदसी इति ॥१॥ अर्थम् । इत् । वै । ॐ इति । अर्थिनः। आ । जाया । युवते । पतिम् । तुञ्जाते इति । वृष्ण्यम् । पर्यः । परिऽदार्य । रसम् । दुहे । वित्तम् । मे। अस्य । रोदसी इति ॥२॥ मो इति । सु । देवाः । अदः । स्वः । अव । पादि । दिवः । परि । मा । सोम्यस्य । शम्ऽभुवः । शूनै । भूम । कदौ । चन । वित्तम् । मे । अस्य । रोदसी इति ॥३॥ यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दुतः । वि । वोचति । के। ऋतम् । पूर्व्यम् । गतम् । कः । तत् ।
For Private and Personal Use Only