________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 105. 13
108
Pada pāțha विभर्ति । नूतनः । वित्तम् । मे । अस्य । रोदसी इति ॥४॥ अमी इति । ये । देवाः । स्थन । त्रिषु । आ । रोचने । दिवः । कत् । वः । ऋतम् । कत् । अनृतम् । के । प्रत्ला । वः । आऽहुतिः । वित्तम् । मे । अस्य । रोदसी इति ॥५॥कत्। वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् । कत् । अर्यम्णः । महः । पथा । अति । कामेम । दुःऽध्यः । वित्तम् । मे । अस्य । रोदसी इति ॥६॥ अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् । तम् । मा । व्यन्ति । अाऽध्यः । वृकः । न । तृष्णजम् । मृगम् । वित्तम् । मे । अस्य । रोदसी इति ॥७॥ सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः । मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतऋतो इति शतऽक्रतो । वित्तम् । मे । अस्य । रोदसी इति ॥८॥ अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आऽतता । त्रितः । तत् । वेद । आप्त्यः । सः । जामिऽत्वार्य । रेभति । वित्तम् । मे ।
अस्य । रोदसी इति ॥९॥ अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः । देवत्रा । नु । प्रऽवाच्यम् । सधीचीनाः । नि । ववृतुः । वित्तम् । मे । अस्य । रोदसी इति ॥१०॥ सुऽपर्णाः । एते । आसते । मध्ये । आऽरोधने । दिवः । ते । सेधन्ति । पृथः । वृकम् । तरन्तम् । यह्वीः । अपः । वित्तम् । मे । अस्य । रोदसी इति ॥११॥ नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः - सुऽप्रवाचनम् । ऋतम् । अर्षन्ति । सिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम्। मे । अस्य । रोदसी इति ॥१२॥ अग्ने । तव । त्यत् । उक्थ्य॑म् । देवेषु । अस्ति । आप्यम् । सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि ।
For Private and Personal Use Only