________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I. 106. 3
Padapāṭha
109
āदुःऽत॑रः । वित्तम् । मे । अस्य । रोदसी इति॑ ॥ १३ ॥ सतः । होतो |
मनु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःत॑रः । अ॒ग्निः । ह॒व्या । सु॒स॒दति । । । । । । ।
--
Acharya Shri Kailassagarsuri Gyanmandir
देव: । देवेषु । मेधिरः । वित्तम् । मे । अस्य । रोदसी इर्ति ॥ १४ ॥ ब्रह्म | । । । ।
-
1
I
कृ॒णोति॒ । वरु॑णः । गा॒तुऽविद॑म् । तम् । ईमहे । व । ऊ॒र्णोत । हृदा । मतिम् । नव्य॑ः । जायताम् । ऋतम् । वित्तम् । मे । अस्य । रोदसी इति ॥१५॥ असौ । यः । पन्था॑ः । श्रादित्यः । दिवि । ऽवाच्य॑म् । कृ॒तः । . न । सः । देवाः । श्रतिक्रमै । तम् । मर्तासः । न । पश्यथ । वित्तम् ।
। अस्य । रोदसी इर्ति ॥ १६ ॥ त्रितः । कूपै | अव॑ऽहितः । देवान् । हवते । ऊतयै । तत् । शुश्राव । बृहस्पतिः । कृण्वन् । अंहूरणात् । उरु । वित्तम् । मे । अस्य । रोदसी इर्ति ||१७|| अरुणः । मा । सकृत् । वृर्कः ।
I
-
पथा । यन्त॑म् । ददर्शे । हि । उत् । जिहीते । निऽचाय्र्य । तष्टा॒ऽइव । पृष्टिऽआमयी । वित्तम् । मे । अस्य । रोदसी इर्ति ॥ १८ ॥ एना । आङ्ग
-
1
-
षेण॑ । वयम् । इन्द्र॑ऽवन्तः । अभि । स्याम । वृजनै । सर्वेऽवीराः । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् | अदि॑ितिः । सिन्धुः । पृथिवी । उत ।
द्यौः ॥ १९ ॥
I. 106.
। । ।
इन्द्र॑म् । मित्रम् । वरु॑णम् | अग्निम् | ऊतये । मारु॑तम् । शधैः ।
अदि॑तिम् । हवामहे । रथ॑म् । न । दुःऽगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहंसः । निः । पिपर्तन || १|| ते । आदित्याः ।
-
आ । गत॒ । स॒र्वता॑तये । भू॒त । दे॒वः । वृ॒त्र॒तूर्येषु । श॒म्ऽभुव॑ः ।
1
For Private and Personal Use Only
रथ॑म् । न । दुःऽगात् । व॒सवः । सुदानवः । विश्व॑स्मात् । नः । अंहंसः । निः । पिपर्तन ॥२॥ अव॑न्तु । नः । पि॒तर॑ः । सुप्रवाचनाः ।