________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
Padapāțba
I. 107.3 उत । देवी इति । देवपुत्रे इति देवपुत्रे । ऋतऽवृधा । रथम् । न । दुःsगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः। पिपर्तन ॥३॥ नराशंसम् । वाजिनम् । वाजयन् । इह । क्षयत्ऽवीरम् । पूषणम् । सुम्नैः । ईमहे । रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥४॥ बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे । रर्थम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥५॥ इन्द्रम् । कुत्सः । वृत्रहनम् । शचीsपतिम् । काटे । निऽवाल्हः । ऋषिः । अह्वत् । ऊतयै । रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥६॥ देवैः । नः । देवी । अदितिः । नि । पातु। देवः । त्राता। त्रायताम् । अप्रैऽयुच्छन् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥७॥
___I. 107. यज्ञः । देवानाम् । प्रति । एति । सुम्नम् । आदित्यासः । भवत । मृळयन्तः । आ । वः । अर्वाची । सुऽमतिः । ववृत्यात् । अहोः। चित् । या । वरिवोवित्तरा । असत् ॥१॥ उप । नः । देवाः । अव॑सा । आ । गमन्तु । अङ्गिरसाम् । सामऽभिः । स्तूयमानाः। इन्द्रः । इन्द्रियैः । मरुतः । मरुभिः । आदित्यैः । नः । अदितिः । शर्म । यसत् ॥२॥ तत् । नः । इन्द्रः । तत् । वरुणः । तत् । अग्निः । तत् । अर्थमा । तत् । सविता । चनः । धात् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३॥
For Private and Personal Use Only